SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ कुमारपालना राज्यनी वडनगर प्रशस्ति अक्षरान्तर ॥ १ ओं || ओं नमः शिवाय || ब्रह्माद्वैतधिया मुमुक्षुभिरमिध्यातस्य बद्धाक्षरै रिछाशक्तिमभिष्टवीभि जगतां पत्युः श्रुतीनां निधेः । या व्यापारित २ संहृतैः स्वसमयं ब्रह्मांपिंडैन्नवैः । क्रीडती मणिकंदुकैरिव स स्वच्छंद माहादते || १[u]' गीर्वाणैव दनुजपरिभवात्प्रार्थितस्त्रायकार्थं । वेधाः संध्या ४ वंशः कोपि ततो बभूव विविधाश्चर्यैकलीलास्पदं । यस्माद्भूमिभृतोपि वीतगणिताः प्रादुर्भवस्यन्वहं । छायां यः प्रथितप्रतापमहतीं घे विपन्नोपि सन् । यो Jain Education International ५ जन्यावधि सर्वदापि जगतो विश्वस्य दत्ते फलं ॥ ३ [ ॥ ] वंशस्यास्य यशः प्रकाशनविधौ निर्मूल्यमुक्तामणिः । क्षोणीपालकिरीटकल्पितपदः श्रीमूलरा ६ नमस्यन्नपि निजलुके पुण्यगंगांबुपूर्णे | सद्यो वीरं चुलुक्याह्नयमसृजदिमं येन कीर्त्तिप्रवाहैः पूतं त्रैलोक्यमेतन्नियतमनुहंरस्येव हेतो फलं श्रीः ॥ २ [I]* ७ ११ जोऽभवत् । यो मूले कलिदावदग्धनिखिलन्यायाद्रुमोत्पादने । यो राजेव करै प्रकामशिशिरैः प्रीतिं निनाय प्रजाः ॥ ४ [ ॥ ] यश्चापोत्कटराजराज्यकमलां स्व ... छंदवेदीकृतां विद्वद्वांघवविप्रबंदिभृतकव्यूहोपभोग्यां व्यधात् यत्खङ्गाश्रयिणीं तदा श्रियमलं युद्धस्फुरद्विक्रमक्रोताः सर्वदिगंतरक्षितिभुजां लक्ष्म्यश्चिरं भेजिरे ॥ ५ [ ॥] सूनुस्तस्य बभूव भूपतिलकश्चामुंडराजाहृयो यद्घद्विपदानगंधपवनाघ्राणेन दूरादपि । विश्रस्यन्मदगंधभद्मकरिभिः श्रीसिन्धुराजस्तथा । नष्टः क्षोणीपतिर्यथास्य यशसां गंधोपि निर्नाशित ॥ ६ [ ॥ ] तस्माद्वल्लभराज इत्यभिधया क्ष्मापालचूडामणि१० यज्ञे साहसकर्मनिमितचमत्कारक्षम मंडलो यत्कोपानलजृंभितं पिशुनया तत्संप्रयाणश्रुतिक्षुभ्यन्मालवभूपचक्रविकसन्मालि ९ *** ८... ... ... ... ... ... ... ... ... न्यधूमेोद्गमः ॥ ७ [ ॥ ]' श्रीमद्दुभराजनामनृपतिश्रतास्य राज्यं दधे । शृंगारेपि निषिणधीः परवधूवर्गस्य यो दुर्लभः । यस्य क्रोधपरामृणस्य किमपि भ्रूवल्लरी भंगुरा १२ सो दर्शयति स्म लारवसुधाभंगस्वरूपं फलं ॥। ८ [ ॥ ] भीमपि द्विषतां सदा प्रणयिणां भोग्यत्वमासेदिवान् । क्षोणीभारमिदं बभा १ २ ४ १ ७६ शार्ङ्गसविठ्ठीडित वांया स्वसमये ब्रह्मांडपिं; सदा स्वच्छंदमा २४६ सरा. वया संध्यां; मनुहरत्येव हेतोः ३ ६ ३ २७ शाहूनविडित वांया दधे विपन्नोपि ४ मूलं; न्यायद्रुमोस्पादने, करैः ५ वांया क्षोणिपतेर्यथा; निर्नाशितः ६ वा जज्ञे निर्मित; पिशुनयत्येतत्प्रयाण ७ पांथे। श्रीमद्दुर्लभराज; निषण्णः क्रोधपरायणस्य; लाट. ४१ For Personal & Private Use Only www.jainelibrary.org
SR No.005413
Book TitleGujarat na Aetihasik Lekho Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy