SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ १४८ गुजरातना ऐतिहासिक लेख अक्षरान्तरे पतरूं पहेलं १ ॐ [॥* ] जयंति व[ ब्रह्मणः सर्ग निष्पत्तिमुदितात्मनः सरस्वतीकृ[ ? ] तानंदा मधुरास्सामगीतयः ॥ ताराचक्रान्ज[ ब्न ] २ षंडावृतगगनसरप्पद्मिनीराजहंसा- । तै[ त्* ]लोक्यकाधिपत्यस्थितमदनमहाराज शुभ्रा( भ्रा )तपत्त्रा ( त्रा) त् । ३ लावण्यक्षीरसिन्धोद्युतिरजतगिरेदिग्वधू दंतपत्रा- । द्वंशः सोमादयं यस्मि भुवनकमलावास४ सौधादुपेतः ॥ तस्माच्छियः कुलगृहं भवनं महिम्नः क्रीडास्पदं स्थिति मइर्द्धि गंभीरतानां ५ आपन्न सत्वपरिपालन लब्ध( व्ध )कीर्तिवंशो व( ब )भूव भुवि सिंधुनिभो यदूनां ॥ परिणतपरमंडलः कला६ वान्प्रवितत व[ बहल यशोंशुपूरिताशः । शशधर इव दन्तिदुर्गराजो यदु कुलविमलवियत्यथो दिया७ य ॥ तस्याद्यं नृपतेः पितृव्य उदयी श्रीवीरसिंहासनं मेरोः शृंगमिवाधिरुह्य रवि वच्छी८ कृष्णराजस्ततः । ध्वस्तोह[ द्वि ]क्तचालुक्यवंशतिमिरः पृथ्वीभृतां भस्तके न्यस्तात्तः सकलं ९ जगत्पविततैस्तेजोभिराक्रांतवान् ॥ तस्मद्गोविंदराजोभूदिन्दुविम्वशिलासले य स्यारि१० प्लोषधूम्रों कः प्रशस्तिरिव लक्ष[ य * ]ते ॥ तस्याभवद्भुवनपालनवीरव[ बु] ___द्विरुद्धृतशत्रु त्रु ]कुलसंततिरिद्धतेजाः । ११ राजानुजो निरुपमापरनामधेयो यन्मुद्रयांवु। बु ]धिरपि प्रथितः समुद्रः ॥ तदनु जगत्तुंगोजनि परि१२ हृतनिजसकलमंडलाभोगाः गतयौवनवनिताजनकुचसदृशा यस्य वैरिमृपाः ॥ तस्भाच्चा१३ मोघवर्षो भवदतुल ब[ ब]लो येन कोपादपूर्वैश्वालुक्याभ्यूषखाद्यैर्जनिसरतियमः प्रीणितो विंग१४ वल्लयां । वैरिंचांडोदरांतर्वहिरुपरितले यन्न लब्धा[ ब्धा ]वकाशं तोयव्याजा द्विशुद्धं यश इव निहितं तज्ज. ૧ અસલ પતરાં ઉપરથી. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005413
Book TitleGujarat na Aetihasik Lekho Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy