SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ११६ गुजरातना ऐतिहासिक लेख अक्षरान्तर पतरूं पहेलु १ ओं [1] स वोव्याद्वेधसा धाम यन्नाभिकमलं कृतं । हरश्च यस्य कान्तेंदुकलया कमलंकृतं । [१] आसीन्मु२ रारि( तः ) संकाशः कृष्णराजः क्षिते : ]पतिः । अप्रमेयवसोर्दाता साक्षाधर्म इवापरः । [२] ३ शुभतुङ्गतुङ्गतुरगप्रवृद्धरेणूर्द्ध रुद्धरविकिरणं । ग्रीष्मेपि नभो निखिलं प्रावृट्का४ लायते स्पष्टं । [ ३ ] तस्यात्मजः श्रीध्रुवराजनामा महानुभावः प्रथितप्र तापः [।] प्र५ साधिताशेषनरेन्दचक्रः क्रमेण वालार्कवपुर्वभुव । [ ४ ] शशधरकरनिकरनिभं यस्य य६ शः सुरन( 1 ) गाग्रसाणुस्थैः [। ] परिगीयते समन्ताद्विद्याधरसुन्दरीनिवहैः । [५] तस्याप्यभु. ७ द्भुवनमारभृतः समर्थः पार्थोपमपृथुसमानगुणागुज्ञः [। ] दुर्वारवइरि८ वनितातुलतापहेतुः गोविन्दराज इति सुप्रथितप्रतापः । [ ६ ] यस्य प्रभोशु तुर चारुरु९ दारकीर्तेः रामापरो' बिरुपमस्य पितुः सकाशात् [I] श्वश्वेप्यने तनयेषु गुणा १० तिरेकान्मूर्दाभिषिक्त( : ) नृपसम्मतमाशु राज्यं । [ ७ ] रक्षितं येन नि[ : ] शेष चतुरंभोधिसंयु११ तं । राज्यं धर्मेण लोकानां कृता तुष्टि[ : । परा हृदि । [ ८ ] सूनुतस्यो तिवीरः सकलगुणग१२ णाकारभूतो बभूव( : ) भूपालात्कंटिकाभि'' सपदि विघटितान्वेष्टइत्वी ददाह । १३ राज्यं यस्याभिमानी रिजमपि" चलितं वाहुवीर्यादधा पृथ्वीमेकातपतुमि - १४ कुरुत वलवान् श्रीमहाराजषंडः । [ ६ ] यस्य विभो[ : ] कारायां रिपुर मणीचारु १ वांया साक्षाद्धर्म २ पायो रेणूज़ 3 पायो सानुस्थैः ४ पाया वैरि ५ वांय यश्च प्रभोश्चतुर ५ पाया रामोपरो भय। रामोपमो. ७ वाया सत्स्वप्यनेक ८ पायो माप ? ४ वाया सूनुस्तस्या १० पाये। भूपालान्क ण्टकाभान् ? 11 पायो न्वेष्टयित्वा. १२ यश्चाभिमानी निज़मपि. १३ दवाप. १४ पत्राम Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005413
Book TitleGujarat na Aetihasik Lekho Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy