SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख १२ र्ग' गोवाणहारद्विरदसुरसरि आँत्तराष्ट्रच्छेलेन ॥ [ १५ ] प्राप्तो राज्याभिषेक __ निरुपमतनयो ये स्वसामन्तवर्गात्स्वेषां स्वेषां पदेषु प्रकटमनुनय स्थापयिष्यानश१३ पाम् । पित्रा यूर्यं समाना इति गिरमरणीन्मन्त्रिवर्ग त्रिवर्गोयुक्तः कृत्येषुदक्षः क्षितिमवति यदोन्मोक्षयन्वद्धगंगं ॥ [ १६ दुष्टांस्तावत्स्वभृत्यो झटिति विघ. १४ टिती स्थापितान्येशपांशां युद्धे युद्धास ववौं विषमतरमहोक्षानिवोग्रान्स भग्री [1] मुक्ता सार्दान्तरात्मा विकृतिपरिणतौ वाडवाभिं समुद्रः क्षोभो नाभूद्विपक्षान१५ पि पुनरिखें तां भूभृतो यो वभार ।[१७] उपगतविकृतिः कृतघ्नगंगो यदुतितद___ण्डपलायनोनुवन्धाध्यपगतपदशंखलः खलो यस्सनिगलवन्धगले: १६ कृतस्स येन ॥ [१८] श्रीमानाता विधातु प्रतिनिधिरपरो राष्ट्रकूटान्वयश्री___सारान्सारामरम्यप्रविततनगरग्रामरामाभिरामामुमुिव्वश्वरीणां मकु१७ टभकरिकाश्लिष्टपादारविन्दः पारावारोरुवारिस्फुटरवरशनां पातुमुम्युद्यतो यः ॥ [१६ ] नवजलधरवीरध्वानगम्भीरभेरीखवधिरितविश्वाशान्तराँ१८ लो रिपुणां [1] पटुरवपदढक्काकाहलोत्तालतूर्यत्रिभुवनधवलस्योद्योगकालस्य कालः ॥ [ २० ] भूभृन्मूर्द्धि सुनीतपादविर्शरः पुण्योदयस्तेजसा कान्ताशे१९. दिगन्त – प्रतिपदं प्राप्तप्रतापोन्नतिः [ । ] भूयो "योप्यनुरन्तामण्टल युत(:) पद्माकरानन्दितो मार्तण्डै स्वयमुतरायणगतस्तेजोनिधिदुस्सहः ॥ [२१] सनाग२० भटचन्द गुप्तनृपयोर्यशौर्य' रणोस्वहार्यमपहार्य धैर्य विकलानथोन्मोलयत् [1] यशोजनपरो नृपान्स्वभुवि शालिसस्यानिव (1) पुन * पुनरतिष्टि२१ पत्स्वपद एव चान्यनिपि । [ २२ ] हिमवत्पर्वतनिर्भराम्वु तुरगैः वीताचं गैङ्गजै पतरूं बीजं प्रथम बाजु २२ र्द्धनितं मज्जनतृर्यकैद्विगुणितं भूयोपि तत्कन्दरे[ । ] स्वयमेवोपनतौ च यस्य महतस्तौ धर्मचक्रायुधौ (।) हिमवान्कीर्तिसरूपतामुपगतस्त ૧ વાંચે વા: ૨ વાંચે સઢિાર્ત ૩ વાંચો આ લોક તથા પછીના બે શ્લોકન ઇદ સુગ્ધરા ४ पायो यः ५ पायो वर्गान्स्वेषां । वायो न्यैः ७ वांये स्थापियष्यन्नशेषान् ८ पायो यूयं ९ वाय। वर्गे १० वाया न्बद्ध 11 पांया स्वभृत्या १२ वांया विघटितान् १3 पायो पाशान् १४ वांया बध्वा १५ पायो समग्रान् १९ पायो तान् १७ पाये। बभार १८ पाया बन्धात् [1] व्यपगत १५ वांया बन्ध २०७४ पुsuता॥ २१ पाये। विधातुः २२ वायो सारां सारा २३ वांया भिरामाम् । उर्वी २४ वांया पातुमभ्यु २५ ७६ ५। २६ वांया बधिरित. २७ पायो रिपूणां २८ ; भासिनी २८ वाया न्मूर्ध्नि ३० पाय। विसरः ३१ पाया प्यनुरक्त ३२ वाया मार्तण्डः 33 वांया मुत्तरा ३४७ साईसnिlsd 34 वाया चन्द्र ३१नायो यशोर्य 3७ पास रणेष्वहार्य ३८ पायो धैर्यविकलानथोन्मूलयत् 3 पाया रतिनि ४०७६ पृथ्वी ४१ पांगा निम्भराम्बु २ पायो पीतन ४४ पाय। गार गजे. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005413
Book TitleGujarat na Aetihasik Lekho Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy