SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ गुजगतना ऐतिहासिक लेख १३ श्रान्तमप्रतिहताज्ञभपेतयत्नं । यो वल्लभं सपदि दण्डबलेन जित्वा [ रा ]जाधिरा. जपरमेश्व]१४ रतामाप ॥ [ १ ] औसतोविपुलोपलावलिलसल्लोलोम्मि मालाजलादापाले यकलंकिता१५ मलशिलाजालात्तुषाराचलादों पूर्वापरवारिराशिपुलीनप्रान्त प्र ]र्सिद्धा वधे येयेनेयं १६ जगतीस्वविक्रमबलेनैकातपत्रीकृता ॥ [१०] तस्मिन्दिवं प्रयाते वल्लभराने क्षतप्रजाबाधः [1] ___ पहेलं पतरूं-बीजी बाजु १७ श्रीकर्क [ रा ]जसूनुर्महीपतिः श्रीकृष्णरा[ जो भूत ॥ [॥] यस्य स्वभुज___ पराक्रमनिःशेषोत्सादितारिदिक्चक्रं [1] १८ [कृष्णस्येवाकृष्ण [1] चरितं श्रीकृष्णराजस्य ॥ [ १२] शुभतुङ्गतुङ्गतुरग प्रवृद्धरेणूईरुद्धरविकिरणं । ग्री१९ मेपि नभो निखिलं प्रावृट्कालायते स्पष्टं ॥[१३] दीनानाथप्रणयिषु यथेष्टचेष्टं (1) __समीहितमज२० सं [। ] तत्क्षणमकालवर्षों बर्षति सार्तिनिवर्षणं ॥ [ १४ ] राहप्पमात्मभु जजातबलावलेपम २१ विजित्य निशितासिलताप्रहारै पोलिध्वजावलि (।) शुभामचिरेण यो हि राजाधिराजपरमेश्वर२२ तान ताने ॥ [१५] क्रोधादुखातखङ्गप्रसृतरुचिचयै समानं समन्तादा जावुद्धृत्तवैरिप्रक२३ टगजघटाटोपसंक्षोभदक्षं । शौर्य (1) त्यक्ता रिवर्गो भयचकितवपु - का __पि दृष्ट्वैव स२४ द्यो दीध्मातारिचक्रक्षयकरमगमद्यस्य दोर्दण्डरूपं ॥ [ १६ ] पाता यश्च___ तुरम्बुराशिर२५ शनालङ्कारभाजो भुव[ स्त्र व्याश्चापिकृतद्विजामरगुरुषाज्याज्यपूजादरो दौता २६ मानभृदग्रणी[Y ]णवता(।)यो सौ श्रियो वल्लभो भोकुं स्वर्गफलानि भूरि तपसा स्थान ૧ આ ઍક ફક્ત બગુમરા દાનપત્રમાં નથી. ૨ છંદ શાર્દૂલવિક્રીડિત ૩ વાંચે fમ ૪ વાંચો चलात् मते आपूर्वा ५ पाया प्रसिद्धा ६ मा त सामान मम मासुभ नथा ५७ते।. ૭ છંદ આર્યો અને પછીના ત્રણ લોકોમાં ૮ આ બ્લેક બગુમરા દાનપત્રમાં નથી. ૯ છંદ વસંતતિલકા १० पाय। प्रहारैः अने पालि ११ वाया न्त १२ पायो ६ सय। १3 पायो क्त्वा १४ मा सो मशुभशहानपत्रमा तनथा, १५ म त १६ पाये। पूजादर १७ पाया भोक्तुं Jain Education International www.jainelibrary.org For Personal & Private Use Only
SR No.005413
Book TitleGujarat na Aetihasik Lekho Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy