SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ स्कन्दगुप्तना जुनागढना शिलालेख बभूवुरुत्सुकाः । [॥] अपीहलोके सकले सुदर्शनं पुमां[ न् ] हि दुर्दर्शनतां गतं क्षणात् । १८ भवेन्नु शाम्भो निधितुल्यदर्शनं सुदर्शनं [ .... .... .... ... ] । (॥) [.... .... .... .... ]' वणे स भूत्वा पितुः परां भक्तिमपि प्रदर्थ । धर्म पुरो धाय शुभानुबन्धं राज्ञा हितार्थ नगरस्य चैव । (॥) संवत्सराणामधिके शते तु १९ त्रिंशद्भिरन्यैरपि सप्तभिश्च । प्र[... ... ... ... ...] शास्त्र चेत्ता वि (?) श्वो ( १ ) प्यनु ज्ञातमहाप्रभावः । (॥) आज्यप्रणामैः विबुधानथेष्ट्वा धनैर्द्विजा. तीनपि तर्पयित्वा । पौरांस्तथाभ्यर्च्य यथार्हमानैः भृत्यांश्च पूज्यान्सुहृदश्च दानैः । २० ग्रैप्मस्य मासस्य तु पूर्वप [२] [... ... ... ...प्र ] थमेहिसम्यक् । मासद्वये नादरवान्स भूत्वा धनस्य कृत्वा व्ययमप्रमेयम् । (॥) आयामतो हस्त शतं समग्रं विस्तारतः षष्टिरथापि चाष्टौ । २१ उत्सेधतोन्यत् पुरुषाणि स (?) प्त (?) [... ... ... ...ह ] स्तशतद्व यस्य । (॥) बबन्धयत्नान्महता नृदेवान् [अभ्यर्च्य (?) ] सम्यग्घटितो पलेन । अजातिदुष्टम् प्रथितं तटाकं सुदर्शनं शाश्वतकल्पकालम् । (॥) २२ अपि च सुदृढसेतुप्रान्त ( ? ) विन्यस्तशोभरथचरणसमाक्रौंचहंसासधूतम् । विमल सलिल [ ... ... ... ... ] भुवि त [ ... ... ... ... ] द [... अ] कः शशी च । (।) २३ नगरमपि च भूयाद्धिमत्पौरजुष्टम् द्विजबहुशतगीतब्रह्मनिष्टपापं । शतमपि च समानामीति दुर्भिक्ष [ ... ... ... ... ... ... ... ... ... ... ...] (॥] [इति सुद ] नितटाकसंस्कारग्रन्थरचना [ स ] माप्ता ॥ बीजो विभाग २४ दृप्तांरिदर्पप्रणुदः पृथुश्रियः स्ववंशकेतोः सकलावनीपतेः । राजाधिराज्याद्भुतपुण्य [ कर्मणः ] [ ... ... ... ... ... ... ...] () [ ... ... ... ... ... ... ... ... ... ... ... ... ...] (1) द्वीपस्य गोप्ता महतां च नेता दण्ड द्वि (?) [ ... ] नां २५ ... ... ... ... ...द्विशतं दमाय । (॥) तस्यात्मजेनात्मगुणान्वितेन गोविन्द पादार्पितजीवितेन । [ ... ... ... ... ... ... + ... ... ... ... ... ] (॥) [ ... ... ... ... ... ] ग्धं विष्णोश्च पादकमले समवाप्य तत्र । अर्थव्ययेन ૧ ઈન્દ્રવજા અને ઉપેન્દ્રવજાનો ઉપજાતિ; પછીના પાંચ શ્લોકમાં પણ એ જ છંદ. ૨ છંદ માલિની પછીના શ્લોકમાં પણ. ૩ છંદ વંશસ્થ–પહેલાં અને ત્રીજા પાદમાં પ્રથમાક્ષરો લઘુ હોવાથી હદેભંગ થાય છે. ૪ ઈન્દ્રવજા અને પછીના લોકમાં. ૫ છંદ વસંતતિલકા અને પછીના લેકમાં પણ. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy