SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख अक्षरान्तर पतसं पहेलं १ स्वास्त विजयस्कन्धावारात् विजयपुरवासकात् शरदुपगमप्रसन्नगगनतलाविमल विपुले विविधपुरुषरत्नगुण२ निकरावभासिते महासत्वापाश्रयदुर्लध्ये गांभीर्यवति स्थित्यनुपालनपरे महोद भाविव मानव्यसगोत्राणां हा३ रीतिपुत्राणां स्वामिमहासेनपादानुध्यातानां चालुक्यानामन्वये व्यपगतसजलज लधरपटलगगनतलगतशीशीरकर ४ किरणकुवलयतरयशसः[ यशाः ]श्री जयसिंहराजः[ ॥ ]तस्य सुतः प्रबलरिपु तिमिरपटलभिदुरः सततमुदयस्थोनक्तन्दिव५ मप्यखण्डितप्रतापो दी[ दि ]वाकर इव वल्लभरणविक्रान्त श्री बुद्धवर्मराजः [॥]तस्य सूनुः प्रि[ पृथिव्यामप्रतिरथः चतुरुदधिसलिला६ स्वादितयशो[ शा ]धनदवरुणेन्द्रान्तकसमप्रभावः स्वबाहुवलोपात्तोर्जितराज[ ज्य] श्रीः प्रतापातिशयोपनतसमग्रसामन्त म. ७ ण्डलः परस्परापीडितधम्मा मार्थकामनिमो[ र्मो ]चि प्रणतिमात्रसुपरि तोषगंमीरोन्नतहृदयः सम्यक्प्रजापालनाधिगतः दीना८ धकृपणभे[ शरणागतवत्सलः यथाभिलषितफलप्रदो मातापितृपादानुध्यातः श्रीविजयराजस्सानेवै विषयपतिराष्ट्र ९ ग्राममहत्तराधिकारिकादीन्समनुदर्शयत्यस्तु वस्संविदितमस्माभिर्यथा काशाकूल विषयान्तरगतः सन्धियरपूवि[ वि ]ण परिय१० य एष ग्रामः सोद्रं[ , ]गः सोपरिकरः सर्वदित्यविष्टिपातिभेदिका परिहीणः __भूमिछि[ च्छि द्रन्यायेनाचाटभटप्रावेश्यः जम्बुस११ र सामान्यमा वा ]जसनेय काण्वाधर्म्य युं ]सब्रह्मचारी[रि ]णां मातापित्रो रात्मनश्चपुण्ययशोभिवृद्धये वैशाखपूर्णमास्यामुदकाति १२ सर्गेण प्रतिपादितः[॥ ]भारद्वाजसगोत्रादित्यरविए:[ वेः ]पत्तिके दे इन्द्रसूराय पत्तिका ताविसूराय द्वयर्धपत्तिका ईश्वरस्यार्ध पत्तिका ૧ પહેલાં મૂકી દીધેલ તે પાછળથી પંક્તિ નીચે ઉમેરેલ છે. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy