SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ H૦ ૯૮ એક વલભી દાનપત્રનું પહેલું પતરું* આ પતરાની જમણી બાજુને છેડે ભાગ ભાંગી ગયેલ છે. તથા ડાબી બાજુએ પણ એક હાને કાપે પડ્યો છે. જેથી અગીયારમી પંક્તિ પછીથી બધી પંક્તિઓની શરૂવાતના છેડા અક્ષરો નાશ પામ્યા છે. તે સિવાય પતરું સંપૂર્ણ છે. નીચે કડીઓ માટેનાં બે કાણુઓ વચ્ચે ७३" मंत२ छ. ५तरान भा५ ८३४१3"छे. मने तना 6५२ २० जाती छे. અક્ષરે જરા અસ્પષ્ટ થઈ ગયા હોવાથી બહુ મુશ્કેલીથી વાંચી શકાય છે. घरसेन 3 Mना वर्णननी २३वातमा सेम Hian गयो छ. मा वर्णन हाय विगतानुसंधानमाहितारातिपक्ष से शहाथी ५ यतुं शे. तो पछी भाग ५तरानी श३ाव "मनोरथाक्षभंग सम्पगुपल क्षितानेक" ! ४ शहाथी थवी ने . ધ્રુવસેન ૨ જાનાં પહેલાં પતરાંઓ સાધારણ રીતે જે પ્રમાણે પૂરાં થાય છે તેમ આ પતરું પણ પૂરું થાય છે. अक्षरांतर १ ओं स्वस्ति स्कन्धावारात् ... .... वासकात् प्रसभप्रणतामित्राणां मैत्रकाणामतुलबलसंपन्नमण्डलाभोगसंसक्तप्रहारशतलब्धप्रताप२ प्रतापोपनतदानमानार्जवोपार्जितानुरागादनुरक्तमौलभृतश्रेणीबलावाप्तराज्यश्रियः परममाहेश्वरश्रीभटादिव्यवच्छिन्नराजव.' ३ शान्मातापितृचरणारविन्दप्रणतिप्रविधौताशेषकल्मषः शैशवात्प्रभृति खगद्वि तीयबाहुरेव समदपरगजघटास्फोटनप्रकाशितसत्वनिक४ शस्तत्प्रभावप्रणतारातिचूडारत्नप्रभासंसक्तपादनखरश्मिसंहतिः सकलस्मृति प्रणीतमार्गसम्यक्परिपालनप्रजाहृदयरञ्जनान्वर्थ५ राजशब्दः रूपकान्तिस्थैर्यधैर्यगाम्भीर्य्यशुद्धिसम्पद्भिः स्मरशशाङ्कादिराजोदधि त्रिदशगुरुधनेशानतिशयानः शरणागताभयप्रदानपरत६ या तृणवदपास्ताशेषस्वकार्यफलं प्रार्थनाधिकार्थप्रदानानन्दितविद्वत्सुहृत्प्रणयि हृदयः पादचारीव सकलभुवनमण्डलाभोग७ प्रमोदः परममाहेश्वरः श्रीगुहसेनस्तस्य सुतस्तत्पादनखमयूखसंतानविसृतजाहवी जलौघप्रक्षालिताशेषकल्मषः प्रणयिशतस८ हसोपजीव्यमानसम्पद्रुपलोभादिवाश्रितः सरमसमाभिगामिकैर्गुणैस्सहजशक्तिशि क्षाविशेषविस्मापिताखिलधनुर्द्धरः प्रथमनरप* १.. श्री...सा (नवी मात्ति) .. ५.४४-४५4.00. हिसार १ वाया वंशा. २ वांया निकष. ३ पायो फलः, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy