SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ शीलादित्य ७ मानां ताम्रपत्रो २१ भागोपि परमभद्रप्रा[ प्र ] कृतिरकृतृ[ त्रि ]मप्रश्रयोपि विभ[ न ] यशोभाविभूसनोः समरशतजयपताकाहरणप्रत्ययोदग्रबाहुदण्डविध्वंसित प्र[ तिप ]क्ष २२ देदयः स्वधनु[ : ] प्रा[ प्र ]भाव [ परि ] भूतास्त्रकौशलाभिमान सकलनृपति मण्ड[ ला ]भिनन्दितशासना[ न ]: पर[ ममा ]हेश्वरः श्री[ श्री ]धरसा[ से ]नः [ ॥ ] तस्यानुजः त[ त् ][ [ आदानु ] २३ द्ध्यातः सञ्चरिन्[ आ ]तिरु[ श ]यित सकलपू[ र् ]व्वनरपतिः दुस्साधना [ ना ]मपि प्रसाधयिता विषय [ आ ]णाम् मू [ र् ]त्त [इ]म् [ आ ]निव पुरुषकारः परिवृद्धगु[ णा ]नुराग [ निर्भ ] २४ रचित्तवृत्ति [भि]: मनुरिव स्वा[ स्व ] यमभ्युपपन्नः प्रकृतिभिरवि [ धि ] गतकलाकलाप [ : ] कान्तितिरस्कृतसलाछनैः कुमुदा [ द ]नाथ [ : ] प्राज्यप्रतापस्थगितदिग[ न्]तराल[ : ] २५ प्रध्वंसितध्वान्तराशिः सततोदितसविता प्रकृतिभ्य[ : ] पर[ म् ]प्रत्ययमर्थंवन्तम्तिप[ ब ]हुतिथप्रयोजनानुबंधमंम् [ आ ]गमपरिभू [ पू ]र्ण[ म् ]विदधाम ( न ): सन्धिविग्रह २६ समासनिश्चयनिपुण[ : ] स्थानमनुपदेशं ददंतं * गुणवृद्धिराजदिनित स[ - ]स्कू[ आ ]रसाधूनां राज्यशाला तु[ र् ] इघतन्त्रयोरुभयोरपि निश्णातः प्रकृ२७ तिविक्रमोपि करुणामृदुहृदयः श्रुतवानप्यि ( अ )गर्व्व [ इ ]तः कान्तोपि प्रशमि[ मी ]शि[ स्थि ]रसौह[ आ ] द्दपि निरसिता दोषदोषवैतामुदय समुपजन् [इ]२८ तजनानुराग परिवृ[ - ]हित भुवनसमत्थितप्रथित बालादित्य [ त्य]द्वितीय नाम[ आ ]परममाहग्वनैं ग्री[ श्री ]धरसः [ ॥ ] तस्यसुतः तत्पादरदेले प्रणा२९ मधरणिकषणदि [ ज ]नितकिणलांछनललाटचन्द्रस[ श ] कल [ : ] शिशुभाव एव श्रवणनिहितमौक्तिकालंकारविभ्रमामलश्रुत विशो [ शे ][ : ] प्रदान स ३० लिलक्षालिताग्रहस्तारविंदः व्यास इव मृदुकरग्रहणादमन्दीकृतानन्दविधिः वसु[ - ]धरायाः रा[ का ]र्मुरा[ का ]धनुव्व[ ए ]द इव सभाविनाशप्रैलक्ष्यकलाप - [ : ] प्र १ विभूषणः २ व सलाञ्छन उपाय आनुबंधम् ४ वांया स्थानानुरूपमादेशं ददतं व विधानजनित ६ मा भीन्ने दोष २६ १२ । ७ वा माहेश्वर ८४ वे. ०४ (यापछी मील मोने याधारे ६५. १५ में सं. ३१० ना ध्रुवसेनः । पादकमल तेना श्रोताना द्वानपत्र पं. ८-१० ते १० वां कन्याया ११ । संभाविताशेष ૬ Jain Education International २९१ For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy