SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ २८२ गुजरातना ऐतिहासिक लेख अक्षरान्तर पतरूं पहेलं १ स्वस्ति गोद्रहकसमावसितजयस्कन्धावारात्प्रसभप्रणतामित्राणां मैत्रकाणामतुलबल संपन्नमण्डलाभोगसंसक्तप्रहारशतलब्धप्र२ तापात्प्रत्तापोपनतदानमानार्जवोपार्जितानुरागस्वनुरक्तमौलभृतश्रेणीबलावाप्सराज्य श्रियः परममाहेश्वरः श्रीमद्यार्कादव्यव३ छिन्नवंशान्मातापित्रिचरणारविन्दपणतिपवित्रीक्ताशेषकल्मषः शैशवात्प्रभृति खड्ग द्वितीयबाहुरेवसमदगजधटास्फोटनप्रकाशितसत्वनिक- . ४ षः तत्प्रभावप्रणतारातिचूडारत्नप्रवासंसतपादननरश्मिसंहतिः सकलस्मृतिप्रणी तमार्गसम्यक्रियापालनप्रजाहृदयरंजनान्वर्थरा५ जशब्दोरिपकान्तिस्थैर्यगम्भीर्यबुद्धिः संपद्भिः स्मरशशाशाङ्कादराजोदिधितृदशगुरू धनेशानतिशयानः शरणागताभयप्रदणपरतया६ तृणवदुपास्ताशेषस्ववीर्यफलः प्रार्थनादिकार्थप्रदानंदितविद्वत्सुहृत्प्रणयिहृदय पाद.. चारीव सकलभुवनसंडलाभोग७ पमोद परममाहेश्वर श्रीगुहसेनः तस्य सुतः तत्पादनखमयूखसंतानपिसृतजाहवी. जलौघप्रक्षालिताशेषकल्मषः प्रणयिशत८ सहस्रोपजीव्यमानसंपत्प्रपलोभादिवाश्रुतः सरभसमाभिगामिकैर्गुणैः सहजशक्तीः शिक्षादिशषविस्मापितः तधनुर्धरः प्रविम९ नरपतिसमतिसृष्टानामनुपालयिता धर्मयज्ञानामषिकता प्रजागातकारिणामुपप्लवाना शमयिता श्रीसरस्वत्योराकाधिवासस्य १० सनादयविपक्षलक्ष्मपरिभोगवक्षविक्रमः विक्रमोपसंप्राप्तविमलपार्थिवश्रीः परममाहे श्वरः श्रीधरसेनः तस्य सुतः तत्पा११ दानुध्यात सतलजगदानंदनात्यद्भुतगुणसमुद्रस्थगितसमग्रदिग्मंडलः समरशतपिजय शोभासनाथमंडलाग्रद्युति भा१२ सुरांसपीठो व्यूढगुरुमनोरथमहाभारः सवविद्यापारपरविभागाधिगमविमलमतिरपि सर्वतः सुभाषितलवेनापि १३ स्वोपपादनीयपरितोषः समग्रलोकागाथगांभीर्यहृदयोपि सच्चरितातिशयसुव्यक्तपर मकल्याणस्वभवः खिलीभूतकृत पं. १ वाया समवासित; संसक्त. ५.२ वाये। परममहेश्वर. पं.३ पाय पितृ; प्रणतिपावत्रीकृता; प्रकाशित. ५.४ पायो रत्नप्रभासंसक्त; नखः सम्यकपरिपा. पं. ५वांच्या रूप; गाम्भीर्यबुद्धिसः कादिराजोदधित्रिद; प्रद पाया वदपास्त; प्रदानानं; हृदयः पं. ७ वांया प्रमोदः; विस्त. पं. ८ वाया संपद्रूप, शक्तिशिक्षाविशेष; स्मापितध; प्रथम. पं. ९ वयो धर्मदायानामुपकर्ता; प्लवानां; दर्शयिता; रेकाधिवा. ५.१० वांया हसंतारातिपक्षलक्ष्मी. ५.११ वायोध्यातः सकल; समूह; विजय.पं. १२ वाया सर्वविद्यापराप. पं. १३ वाया सुखोप; गाध; स्वभावः. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy