SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ शीलादित्य ३ जानां ताम्रपत्रो २४७ ८ [विधिवदाचरितकर ]ग्रहणां पूर्वमेव विविधवर्णोज्वलेन श्रुतातिशयेनोद्भासित. श्रवणयुगलः पुनः पुनरुक्तेनेव रत्नालङ्कारेण नालंकृ तश्रोत्रः ] ९ [ परिस्फुरत्क ]टकविकटकीटपक्षरत्नकिरणमविच्छिन्नप्रदानसलिलनिवहावशेक विलसन्नवशैलाङ्कुरमिवाप्रपाणिमुद्वन् धृतविशा१० [ लरत्न ]वलयजलधिवेलातटायमानभुजपरिष्वक्तविश्वम्भरःपरममाहेश्वरः श्रीधु वसेनस्तस्याग्रजो परमहीपतिस्पर्शदोषनाश११ [घि ]येव लक्ष्म्या स्वयमपि स्पष्टचेष्टमाश्लिष्टाङ्गयष्टिरतिरुचिरतरचरितगरिमप रिकलितसकलनरपतिरतिप्रकृष्टानुरागसरभ१२ [स]वशीकृतप्रणतसमस्तसामन्तचक्रचूडामणिमयूखखचितचरणकमलयुगलः प्रोद्दा__ मोदारदोर्दण्डदलितद्विषद्वर्गदर्पः प्रसर्प१३ [ त्प ]टीयः प्रतापप्लोषिताशेषशत्रुवशः प्रणयिपक्षनिक्षिप्तलक्ष्मीकः प्रेरितगदो त्क्षिप्तसुदर्शनचक्रः परिहृतबालक्रीडः अनधः कृत१४ [ द्विजा ]तिरेकविक्रमप्रसाधितधरित्रीतलः अनङ्गीकृतजलशय्योपूर्वपुरुषोत्तमः साक्षाद्धर्म इव सम्यग्व्यवस्थापितवर्णाश्रमाचारः पूर्वैरप्यूर्वीपति१५ [ भिस्तृ ष्णालवलुब्धैर्यान्यपहृतानि देवब्राह्म[ 9 ]देयानि तेषामप्यतिसर लमनःप्रसरमुत्सङ्कलनानुमोदनाभ्यां म्परिमुदितत्रिभुवनाभि१६ [ नन्दितो ]च्छ्रितोत्कृष्टधवलधर्मध्वजप्रकाशितनिजवड्शो देवद्विजगुरून्प्रतिपू ज्ययथार्हमनवरतप्रवर्तितमहोद्रङ्गादिदानव्यवस्थोपजातसन्तोषो-- १७ [ पात्तोदा ]रकीर्तिपरंपरादन्तुरितनिखिलदिक्चक्रवालः स्पष्टमेव यथार्थ धादि त्यापरनामा परममाहेश्वरः श्रीखरग्रहस्तस्याग्रजन्मनःकुमुदखण्डश्रीविकासि -. १८ [ न्या ]कलाव ]तश्चन्द्रिकयेव की| धवलितसकलदिङ्मण्डलस्य खण्डितागुरु विलेपनपिण्डश्यामलविन्ध्यशैलविपुलपयोधराभोगायाः क्षोण्याः पत्युः श्रीशाला दित्यस्य सू१९ [ नु नवपालेयकि[ र ]ण इव प्रतिदिनसंवर्द्धमानकलानक्रवाल केसरीन्द्रशिशु खि राजलक्ष्मीमचलवनस्थलीमिवालङ्कुर्वाणः शिखण्डिकेतन इव रुचिः २० [ मच्चू ]डामण्डनँ प्रचण्डशक्तिप्रतापश्च शरदागम इव प्रतापवानुल्लसत्पनः संयुगे विदलयनम्भोधरानिव परगजानुदय एव तपन बा. २१ [लात]प इव संग्रामे मुष्णान्ने भिमुखानामायून्सिं द्विषतां [पर ]ममाहेश्वरः श्रीशीलादित्य कुशलीसानेव समाज्ञापयत्यस्तु वस्संविदितं यथा १ पाया ग्रहणः, २ वाया वसेक. ३ वायो ग्रजः. ४ वायो वंशः. ५वाया मोदनाभ्यां परि.वाया वंशो. ७वाय। मण्डनः. ८ वायो नभ्भो.. वाया मुष्णन. १ पान्या मायूंषि. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy