SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ पंक्ति ४७ पछी ४८ धवलसकल शीलादित्य ३ जानां खेडानां ताम्रपत्रो वरुणा पं. ४९-५४ द्विषतां परममाहेश्वरः श्रीशैलादित्यः कुशली सर्व्वानेव समाज्ञापयत्येवमस्तु विदितं यथा मया मातापित्रोः पुण्याप्यायनाय गिरिनिर्झर विनिर्गत खेटक - वादंस्तुस्थितचातुव्विद्यसुमान्यतापसगात्रसब्रह्मचारिब्राह्मण सान्दपुत्रब्राह्मणनाधुल्ला खेटक केदारे नगरकपथके देयापल्लिग्रामे दक्षिणपरसीम्नि म्बिलिकवक्करकेदारक[ शछित ] सिद्धक्षेत्रं रज्जुकविरकपन्नष्टखेटकमानेन श्रीहिपिदकद्दारा षड्भिः खण्डैरवस्थितं यत्र प्रथमखण्डस्याप्यालानपूर्व्वतः ग्रामादुत्थितः रोहिणीर्जग्रामयायी पन्था दक्षिणतः दोध्वकसरोटपरतः कवित्थाविकग्रामादुत्थितः गण्डुकग्रामयायी पन्थाः दन्तुरपेचकशालिक्षेत्रं तथा द्वितीयखण्डं पूर्व्वतः करिल्याविकग्रामादुत्थितः गहन ॥ ५४ ॥ Jain Education International अक्षरान्तर पतरूं वीजुं पं.५५-६२ ग्रामयायीपन्थाः दक्षिणतः रोहिणीयर्जग्रामसीमा अपरतः तापसपल्लिकाग्राम - सीमा उत्तरतः रविकोणक्षेत्रं नवमिदमाप्या[ टनविश्यार्द्धं ] सकेदारिकभूमिक सार्द्धक्षेत्रं ३ तथा सुराष्ट्रकष्टका लक्ष्योदकप्रबद्धजम्बुवानरग्रामे पूर्वसीम्न आदि - त्यदास भागिसकाख्या प्रकृष्टपरिखा विंशतिभूपादावर्त्तपरिसरा वापी यस्याः पूर्व्वतः वराहम्मणिकग्रामसीमा दक्षिणतो बृहत्वापी अपरतः लाभदरिल्लकप्रकृष्टक्षेत्रं उत्तरतः ब्राह्मणस्वामिकप्रकृष्टक्षेत्रं भूः खण्डावस्थितं अशीतिभूपादावर्तं परिमाणं क्षेत्रद्वयं १ खण्ड दक्षिणपरसीम्नि दधित्थः प्रकृष्टं एकोनपञ्चाशद्भूपादावर्त्तपरिमाणं यस्य पूर्व्वतः दिव्यकनक्षेत्रं दक्षिणतः गर्गरक्षेत्रं अपरतः भीमक्षेत्रं उत्तरतः रमसालिकावापी द्वितीयखण्ड दक्षिणपरसीम्नि विनामेश्वरप्रकृष्टं चतुस्त्रिंशद्भूपादावर्त्तपरिमाणं यस्य पूर्व्वतः आदित्यदासक्षेत्रं दक्षिणतः लोहारपादकग्रामसीमा अपरतः ब्राह्मण रौप्यशमसीमा - हककण्डनादीनां क्षेत्रं उत्तरतः रौग्विनदिन्न कामाकृष्ट गर्गक्षेत्रं नवमुदवापीसहितं सार्द्धक्षेत्रं इत्थं सोदृङ्क सोपरि करं सम्भूत शालिप्रत्यक्ष सधान्य हिरन्योदयं सहसोपरोधं सोत्पद्यमानवृष्टिकं सर्व्वराजकीयानामहस्तप्रक्षेपणीयं पूर्वप्रत्तदेवब्राह्मणदायब्राह्मणविंशतिरहितं भूमिछिद्रन्यायेनाचन्द्रार्का ॥ ६२ ॥ ७४ For Personal & Private Use Only २४३ www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy