SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २२१ शीलादित्य ३ जानां ताम्रपत्रो अक्षरान्तरमांथी अमुक भार्ग ... ... परममाहेश्वरः श्रीशीलादित्य कुशली ४६ सर्वानेव समाज्ञापयत्यस्तु वस्संविदितं यथा मया मातापित्रोः पुण्याप्यायनाय____ कुशहृदविनिर्गत तच्चातुम्वेद्ये सामान्यभारद्वाजसगोत्रछान्दोगसब्रह्मचारिब्राह्मण दत्तुलिकपुत्रब्राह्म४७ णसोमो तथा गिरिनगरविनिर्गतसिंघपुरवास्तव्य तच्चातुविद्यसामान्यवत्ससगोत्र __वाजसनेयिसब्रह्मचारिब्राह्मणभट्टिहरिपुत्रब्राह्मण पिट्टलेश्वर तथा तत्पुत्रनगो इत्येतेभ्यः ४८ त्रिभ्यः ब्राह्मणेभ्यः सुराष्टेषु हस्तवप्राहारे डच्चाणकग्राम त्रिखंडावस्थितं पंचा शद्भूपादावतपरिनाणक्षेत्रं खंडकुदुर्वागुग्गकप्रकृष्टं यत्र प्रथमखंडे अपरसीम्नि विशति - ४९ दावतपरिमाणं यस्याघाटनानि पूर्वतः कुदुर्वासमुद्रप्रकृष्टं क्षेत्रं दक्षिणतः डमर प्रकृष्टं क्षेत्रं अपरतः महेश्वरप्रकृष्टं क्षेत्रं उत्तरतः सिरीषवापी प्रश्वीह । तथा ५० ... ... ... म्येव द्वितीयखंडं विशंतिभूपादावतपरिमाणं यस्य पूर्वतः नदी दक्षिणतः सैव नदी अपरतः भटिकाग्रामसीमा उत्तरतः नदी तथा । तृतीयखंडं उत्तरसीम्नि ५१ दशभूपादावतपरिमाणं यस्य पूर्वतः आदित्यदत्तप्रकृष्टक्षेत्रं दक्षिणतः संगम दिन्नप्रकृष्टक्षेत्रं अपरतः दासकप्रकृष्टं क्षेत्रं उत्तरतः दासक. ५२ प्रकृष्टक्षेत्रं । तथा अपरसीम्नि कुदुर्वागुग्गकमहेश्वररोत्घसिंहो ब्राकृष्ट सिरीष वापीति संज्ञिता पंचाविंशतिभूपादावर्तपरिसरा वापी यस्याः पूर्वतः ५३ समुद्रप्रकृष्टक्षेत्रं दक्षिणतः गुग्गकप्रकृष्टं क्षेत्रं अपरतः महेश्वरप्रकृष्टक्षेत्रं । उत्तरतः संगमदिन्नप्रकृष्टक्षेत्र तथा मपुमचाके वातनुमकग्रामे ५४ अपरसीम्नि कुदुर्वामातृदासप्रकृष्टवडसंज्ञितं पंचाशद्भपादावतपरिमाणं क्षेत्रं खंडं यस्य पूर्वतः ब्राह्मणदत्तुलिकसत्कक्षेत्रं दक्षिणतः ५५ तटाकं अपरतः दत्तुलिकसत्कब्रह्मदेयः क्षेत्रं उत्तरतः राजवट एवमिदमाधाटन विशुद्धं वापीसमन्वितं क्षेत्रखंड ... ... ... सोपरिकरं सभूत५६ वातप्रत्यायं सधान्यहिरण्यादेयं सदशापराघः सोत्पद्यमानविष्टकं सर्वराजकीया नामहस्तप्रक्षेपणीय पूर्वदत्तदेवब्रह्मदेयरहितं भूमि५७ च्छिद्रन्यायेनाचन्द्राणिवक्षितिसरित्पर्वतसमकालीनं पुत्रपौत्रान्वयभोग्यमुदका तिसर्गेण ब्रह्मदायो निसृष्टः यतोम... ... ... ६७ ... ... ... ... ... ... दूतकोत्र राजपुत्रध्रुवसेनः ६८ मिदं महासन्धिविग्रहाधिकृतदिविरपतिश्रीस्कन्दभटपुत्रदिविरपतिश्रीमदनहि. लेनेति । सं ३०० ४०६ पौष सु ७ स्वहतो मम ॥ १ भूण पतरामाया. २१॥ तुर्विद्य. पडेली ४४ पति भाट गुमा ४. मे.वा. ११ ३०५ ३ पायो ग्रामे ४ वांया खंडं. ५ पायो भूपादा.- पाया परिमाणं.-७ पाये। क्षेपणीयं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy