SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ १८८ गुजरातना ऐतिहासिक लेख १६ निवास्यानर्तपुरचातुविद्यसामान्यशर्कराक्षिसगोत्रबद्रूचसब्रह्मचारीब्राह्मणकेशव मित्रपुत्रब्राह्मणनारायणा१७ मित्राय खेटकाहारे सिंहपल्लिकापथके देसुरक्षितिजग्रामः सोहङ्गः सोपरिकरः सभूतवातप्रत्यायः सधान्य१८ हिरण्यादेयः सदशापराधः सोत्पद्यमानविष्टिकः सर्वराजकीयानामहस्तप्रक्षेपणीयः पर्वप्रत्तदेव१९ ब्रह्मदेयब्राह्मणविंशतिरहि [ त ]: भूमिच्छिभ्रन्यायेनाचन्द्रार्कार्णवक्षितिसरित्पर्ध्व तसमकालीनः पुत्रपौत्रा२० न्वयभोग्यः उदकातिसर्गेण धर्मदायो निसृष्टः यतोस्योचितया ब्रह्मदेयाग्रहारस्थि त्या भुञ्जतः कृषतः कर्षयतः २१ प्रदिशतो वा न कैश्चिद्वयासेधे वर्तितव्यमागामिभद्रनृपतिभिरप्पस्मद्वशजैरन्यैर्वा अनित्यान्यैश्वर्याण्यस्थिरं मा२२ नुष्यं सामान्यञ्च भूमिदानफलमवगच्छद्भिरयमस्मदायोनुमन्तव्यः परिपालयितव्य श्चैत्युक्तञ्च२३ बहुभिर्वसुधा भुक्ता राजमिस्सगरादिभिः यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं ॥ यानीह दारिद्यभया२४ नरेन्द्रर्द्धनानि धर्मायतनीकृतानि निर्भुक्तमाल्यप्रतिमानि तानि को नाम साधुः . पुनराददीत ॥ षष्टि वर्ष२५ सहस्राणि स्वर्गे तिष्ठति भूमिदः आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् दूतकोत्र राजदुहितृभूपा ॥ लिखितमि२६ दं सन्धिविग्रहाधिकृतदिविरपतिचन्द्रभट्टिपुत्रदिविरपतिश्रीस्कन्दभटेनेति सं ३३० मार्गशिर श्रु ३ स्वहस्तो मम ॥ पं. ११ वाया शार्कराक्षि; नारायण, ५, १५ पाया च्छिद्र. ५.२३ वाया फल. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy