SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ १५४ गुजरातना ऐतिहासिक लेख २८ मभ्युपपन्नः प्रकृतिभिः अधिगतकलाकलापः कान्तिमान्नित्रितिहेतुरकलङ्क कुमु दनाथः प्राज्यप्रतापस्थगितदिगन्तराल प्रध्वन्सि२९. तध्वान्तराशिः सततोदितस्सविता प्रकृतिभ्यः परं प्रत्ययमावन्तमतिबहुतिथप्र योजनानुबन्धमागमपरिपूर्ण विदधानः सन्धिविग्र३० हसमासनिश्चयनिपुणः स्थानेनुरूपमादेशं ददद्गुणवृद्धिविधानजनितसंस्कारस्साधूनां राज्यौलातुरीयतन्त्रयोरुभयोरपि ३१ निष्णातः प्रकृष्टविक्रमोपि करुणामृदुहृदयः श्रुतवानप्यगर्वितः कान्तोपि प्रशमी स्थिरसौहृदय्योपि निरंसिता दोषवतां उदय३२ समयसमुपजनितजनतानुरागपारपिहितभुवनसमर्थितप्राथतबालादित्यद्वितीयना मा परममाहेश्वरः श्रीध्रुवसेन- कुशली ३३ सर्वानेव यथा संम्बद्धयमानकान्समाज्ञापयत्यस्तु वस्संदिवितं यथा मया माता पित्रोः पुण्याप्यायनाय वलापद्रविनिर्गतगोरकेशनिवासिकपि३४ ष्ठलसगोत्रछन्दोगसब्रह्मचारीब्राह्मणशर्मपुत्रब्राह्मणदेवकुलतथैतद्भातृव्यब्राह्मणदत्ति लपुत्र ब्राह्मणभादाभ्यां सुराष्ट्रेषु वटपल्लिकास्थल्या६५ न्तर्गतबहुमलग्रामेत्रिखण्डावस्थितपादावर्तशतपरिमाणं क्षेत्रं यत्र दक्षिणापरसी म्नि प्रथमखण्डं यस्य आघाटनानि पूर्वतः आम्रगर्ता दक्षिणत आम्रग३६ " च आरतः सङघक्षेत्रं उत्तरतः देवीषेत्रं तथापरसीम्नी द्वितीयखण्डं यस्या घाटनानि पूर्वतः कुमारभोगब्रह्मदेयक्षत्रं दक्षणतः गोरकेशसीमा ३७ अपरतः गोरकेशसिमैव उत्तरतः बुट्टकषेत्रं तथापरसीमन्यैव तृतीयखण्डं यस्या आ घाटनानि पूर्वतः गोरक्षितषेत्रं दक्षिणतः स्थविरकब३८ मदेयषेत्रं अपरतः षष्ठिशुरब्रीदेयषेत्रं उत्तरतः कुटुम्बिकुहुण्डकषेत्रं तथास्मि. न्नेव बहुमूलग्रामे अपरसीम्नि द्वितीयत्रिखण्डावस्थितपा३९ दावर्तशतं यत्र प्रथमखण्डस्याघटनेंनि पूर्वतः ब्राह्मणभावक्षेत्रं दक्षिणतः सङ. घषेत्रं अपरतः स्थविरब्रह्मदेयक्षेत्रं उत्तरतः कुटुम्बिकुहुण्डकषेत्रं ४० तथा द्वितीयखण्डस्याघाटनानि पूर्वतः स्थविरकब्रह्मदेयक्षेत्रं दक्षिणतः कुम[ मा ] रभोगब्रह्मदेयषेत्रंञ्च अपरतः णण्णब्रह्मदेयक्षेत्रं उत्तरतः षष्ठिशू४१ रब्रह्मदेयषेत्रं तथा त्रितीयस्खण्डस्याघटनानि पूर्वतः सङघक्षेत्रं दक्षणतः गोरके. शसीमा अपरतः गोरकेशसीमैव उत्तरतः कुमारभोगब्रह्म1 वांया निर्वृति. २ पायो राल. 3 पाया ध्वंसि. ४ शाला. ५ वाया हृदयोपि. ६ पांया सम्बध्य. ७ मानोपावेलाप रोवोनयनुमसे...१४ पान २५५ अन .. १४५.१०.८ पाया। ૯ ઈ, એ. વ. ૮ પાનું ૧૩૪ ના તામ્રપત્રમાં પણ આ ગામનું નામ છે. બહુમત સાચો પાઠ લાગે છે. ૧૦ વાંચે सीम्नि. ११ वांया दक्षिणतः १२ पाया सीमेव, 13 वायो यस्य. १४ पाया शुर. १५ पाया स्याघाटनानि वयो क्षेत्रं. १७ वांया क्षेत्रं च १८ वांया तृतीय. १४ पाया स्याघाटनानि.२० वाया दक्षिणतः २१ वांया सीमेव Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy