SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ १५२ गुजरातना ऐतिहासिक लेख अक्षरान्तरे पहेलुं पतरूं १ औं स्वस्ति वलभीतः प्रसभप्रणतामित्राणां मैत्रकाणामतुलबलसम्पन्न मण्डलाभो - गसंसक्त प्रहारशतलब्घप्रतापा २ प्रतापोपनतदानमानार्जवोपार्जितानुरागादनर क्तमौर्लभृतश्रेणीबलावाप्तराज्यश्रीयैः Jain Education International परममाहेश्वरश्रीभटा ३ दव्यवच्छिन्नर । जवङ्गन्मातापितृचरणारविन्दप्रणतिप्रविधौताशेषकल्मषः शैशवासभृतिखङ्गद्वितीयबाहुरेव सम ४ दपरगज घटास्फोटनप्रकाशितसत्वनिकषः तत्प्रभावप्रणतारातिचूदरत्नप्रभासंसवत - पादनखरश्मिसङ्कृतिः सक ५ लस्मृतिप्रणीतमार्गसम्यक्परिपालनप्रजा हृदयरञ्जनान्वर्थराजशब्दः रूपकान्तिस्थैगाम्भीर्य्यबुद्धिसम्पद्भिः स्मरशशा ६ कांद्रराजोदधित्रिदशगुरुधनेशानतिशयानः शरणागताभयप्रदानपरतया त्रिर्णवद- पास्ताशेषस्वकाय्र्यफले प्रार्थना ७ धिकार्थप्रदानानन्दितविद्वत्सुहृत्प्रणयिहृदयः पादचारीव सकलभुवनमण्डलाभोगप्रमोदः परममाहेश्वरः श्रीगुह ८ सेनस्तस्य सुतस्तत्पादनखमयूख सन्तानविसृतजाह्नवीजलौघप्रक्षालिताशेषकल्मषः प्रणयिशतसहस्रोपजीव्यमान ९ सम्पद्रूपलोभादिवाश्रितः सरभसमा भिगामिकैर्गुणैस्सहज शक्तिशिक्षाविशेषविस्मापिताखिलधनुर्द्धरः प्रथमनरपति १० समतिसृष्टानामनुपालयिता धर्मदायानां अपाकती प्रजोपघातकारिणामुपप्लवानां दर्शयिता श्रीसरस्वत्योरेकाधिवा ११ सस्यै सहतारातिपक्षलक्ष्मीपरिभोगदक्षविक्रमोः विक्रमोपसंप्राप्त विमलपार्थिश्रीः परममाहेश्वरः श्रीधरसेनः 13 ૧ મૂળ પતરાંમાંથી, ૨ ચિહ્નરૂપે. ૩ વાંચે . ४.१.३५. ३१८ मा शोभाटे ८ वा चूडा. वांया शशाङ्कादिराजो. १० मो. १४ माहेश्वरः । विजय १२ तस्य सुतः तत्पादानुध्यातः सकलजगदानन्दनात्यद्भुतगुणसमुदयस्थगितसमग्रदिङ्मण्डलः समरशतविजय शोभा · १३ सनाथमण्डलाग्रयूँ तिभासुरतरान्सैपीठो दूढगुरूमनोरथमहाभारः सर्व्वविद्यापरापरविभागाधिगमविमलमतिर - મૈત્રાળાતુરુ ૪ પહેલાંનાં તામ્રપત્રામાં સજ્જ લખેલ છે જુએ ४.. वो ४८ ५. २०७६ वां श्रियः ७ वा वंशान्माता. व तृण. ११ वी फल: १२ वा संहता. १३ पांथे। युति १७ । तरांस. १८ व गुरु For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy