SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ शीलादित्य १ लानां ताम्रपत्रो १३३ १० दावर्त शतद्वयं पंचनवत्याधिक सोहंगं सोपरिकरं सवातभूतप्रत्ययं सधान्यहिर ___ण्यादेयं सद ११ शापराधं सोत्पद्यमानविष्टिकं सर्वराजकीयानामहस्तप्रक्षेपणीयं पूर्वप्रत्तब्रह्मदेयवर्जितं १२ भूमिच्छिद्रन्यायेनाचन्द्रार्कार्णवक्षिीतसरित्पतसमकालीनं धर्मदेयतया प्रतिपा दित यतोपरिलि १३ खितस्थित्या भुज्यमानं न कैश्चिद्ध्यासेधे वर्तितव्यमागामिभद्रनृपतिभिरप्यस्मद्वंशजैर न्यैर्वानित्यान्यै१४ श्वव्ण्यस्थिरं मानुष्यं सामन्यं च भूमिदानफलमवगच्छद्भिरयमस्मदायोनुम. न्तव्य ४ परिपा१५ लयितव्यश्चेत्युक्तं च भगवता वेदव्यासन व्यासेन ।। बहुभिर्वसुधाभुक्ता राजमि स्सगरादिभिः य१६ स्य यस्य यदाभूमि तस्य तस्य तदा फलं० यानीह दारियभयानरेन्द्रैर्द्धनानि धर्मायतनीकृतानि १७ निभुक्तमत्यप्रतिमानि तानि को नाम साधु पुनराददीत=षष्टिं वर्षसहस्राणि स्व गर्गे मोदति भू १८ मिदः आच्छेत्ता चानुमता च तान्येव नरके वसेदिति ॥ दृतकश्चात्र श्रीखर ग्रहः लिखितं सन्धिवि१९ ग्रहाधिकृतदिविरपतिचन्द्रभट्टिना ।। सं [ २९० ] भद्रपद ब ८ स्वहस्तोमम. __५१० दावत मां दा 31 ना त्यधिक प्रत्यायं. ५. १२ वांया पादित; यत उपरि ५. १६ पाया भूमिस्त. ५, १७ पायो निभुक्तमाल्य. ५.१५ वाया भाद्रपद. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy