SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ शीलादित्य १ लानां ताम्रपत्रो ११७ १४ लस्समरशतविजयशोभासनाथमण्डलाग्रद्युतिभासुरतरान्सं पाठोदूढगुरुमनोरथमम हाभारस्सर्व१५ विद्यापरावरविभागाधिगमविमलमतिरपिसर्वतस्सुभाषितलवेनापि सुखोपपाद! नी] यपरितोषस्स१६ मग्रलोकागाधगाम्भीर्यहृदयोपि सुचरितातिशयसुव्यक्तपरमकल्याणस्वभावः खिली भूतकृतयुगनृ१७ पतिपथविशोधनाधिगतोदप्रकीर्तिर्द्धमानुप[ रो ]घोज्वलंतरीकृतार्थसुखसंपदुपसे वानिरू[ ढध : ] [ ` दि[ त्य] १८ द्वितीयनामा परममाहेश्वरः श्रीशिलादित्य कुशली सर्वानेवायु[क्त ]कविनि [यु] .... .... ......... ....... १९ ह त रचाटभटकुमारामात्यदीनन्यांश्च यथाभिसंबद्धयमानका[ न्स ]मा ज्ञाप .... .... .., ... . २० दि[तं ] यथा मया[म ]तपित्रो * ]: पुण्याप्या[ यना ]य वलभी[ प्रतिष्ठि तराज्ञीदुड्डाकारितवि] ... ... ........ पतरूं बीजुं पण्ड २१ ..... .........पिण्डपातशयनासन ग्ला ]नप्रत्ययभैषज्यपरिष्कारार्थ[ बु ] [द्धाना ] .... ... २२ ..... .... ष्पमाल्यदीपतैलाडुपयोगार्थ विहारस्य च खण्डस्फुटितप्रति[सं] पण्ड( ! )रकूपिका । पुण्यानकस्थल्यन्तर्गतउच्चापद्रकै कुटुम्बिसूयंकप्रत्ययक्षेत्रं [ तथा ] २४ ... .... [प्रत्य ]यक्षे त्रं ]तथा कक्विज्जग्रामेअर्द्धिकप्रत्ययवापि । तथा कुम्भारप्रत्यवापि तथेन्द्राणिपद्रके २५ ... ... रप्रत्ययक्षेत्रं तथा वलभीस्वतलसीग्निपुप्पवाटिकाकूपकचतुष्टयमेवमयं क्षेत्रत्रयवापि २६ द्वयपुप्पवटिकोकूपकचतुष्टयसमेतो ग्रामस्सोद्रङ्गस्सोपरिकरस्सवातभूतप्रत्यायस्स धान्यहिरण्या १ वाया रांस २ वाया धोज्ज्वल 3 वांया श्रीशीला, ४ पायो त्यादीन, ५ पायार्थ । वाया चापदके ७ वांय वापी वय पुष्प, ८ वाय। पुष्पवाठिका. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy