SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ ૨૯૦ શ્રી ઉત્તરાધ્યયન સૂત્ર સાથ–બીજો ભાગ रसा पकामं न निसेविअव्वा, पायं रसा दित्तिकरा नराणं । दित्तं च कामा समभिवंति, दुमं जहा सादुफलं व पक्खी ॥१०॥ जहा दवग्गी पउरिंधणे वणे, समारुओ नोवसमं उवेइ । एविंदिअग्गोवि पगामभोइणो,न बंभयारिस्स हिआय कस्सइ॥११॥ विवित्तसेज्जासणनिआणं ओमासणाणं दमिइंदिआणं । न रागसत्तू धरिसेइ चित्तं, पाइओ वाहिरिवोसहेहिं ॥१२॥ जहा बिरालावसहस्स मूले, न मूसगाणं वसही पसत्था । एमेव इत्थीनिलयस्स मज्झे, न बंभयारिस्म खमो निवासो ॥१३॥ ॥ चतुर्भिकलापकम् ॥ रसा प्रकामं न निषेवितव्या, प्रायो रमा दृप्तिकरा नराणाम् । दृप्तं च कामाः समभिद्रवन्ति, द्रुमं यथा स्वादुफलमिव पक्षी ॥१०॥ यथा दवाग्निः प्रचुरेन्धने वने, समारुतो नोपशममुपैति । एवमिन्द्रियाग्निरपि प्रकामभोजिनो, न ब्रह्मचारिणो हिताय कस्यचित् ॥११॥ विविक्तशय्यासनयंत्रितानामवमाशनानां दमितेन्द्रियाणाम् । न रागशत्रुर्धर्षयति चित्तं, पराजितो व्याधिरिवौषधैः ॥१२॥ यथा बिडालावसथस्य मूले, न मूलकानां वसतिः प्रशस्ता । एवमेव स्त्रीनिलयस्य मध्ये, न ब्रह्मचारिणः क्षमो निवासः ॥१३॥ ॥ चतुर्भिकलापकम् ।। અર્થ–દૂધ વગેરે વિગઈઓ રૂપ રસ અત્યંત વાપરવા નહિ, કેમ કે-બહુધા રસે નર-નારીને ધાતુઓને ઉદ્દરેક કરનારા છે. દસ મનુષ્યને કામવિષયે ઘેરે છે-વળગે છે. જેમ સ્વાદુ ફળવાળા વૃક્ષને પંખીઓ આક્રમણ કરે છે, તેમ ધાતુઓની Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.005336
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1983
Total Pages488
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy