SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ શ્રી ચરણવિધિ–અધ્યયન–૩૧. चरणविहिं पवक्खामि, जीवस्स उ सुहावहं । जं चरित्ता बहू जीवा, तिण्णा संसारसागरं ॥१॥ चरणविधिं प्रवक्ष्यामि, जीवस्य तु सुखावहम् । यं चरित्वा बहवो जीवाः, तीर्णाः संसारसागरम् ॥१॥ અર્થ-જીવને સુખ કરનાર ચરણવિધિને હું કહીશ. જે ચરણુવિધિને આરાધી સંસારને તરી ગયા છે. (૧-૧૨૦૦) एगो विरई कुज्जा, एगओ अ पवत्तणं । । असंजमे नितिं च, संजमे अ पवत्तणं ॥२॥ रागदौसे अ दो पावे, पावकम्मपवत्तणे। जे भिक्खू रु भइ निच्चं. से न अच्छइ मंडले ॥३॥ दंडाणं गारवाणं च, सल्लागं च तियं रियं । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥४॥ दिव्वे अ जे उवसग्गे, तहा तेरिच्छमाणुसे । जे भिक्खू सहई निच्चं, से न अच्छइ मंडले ॥५॥ विगहाकलायसण्णाणं, झाणाणं च दुअं तहा। जे भिक्खु बज्जई निच्चं, से न अच्छइ मंडले ॥६॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.005336
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1983
Total Pages488
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy