SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ श्रीशत्रुजय-गिरिराज-दर्शनम् विद्याप्रधान-जहांगीरनूरदीनमहम्मदपातिसहि-प्रदत्तयुगप्रदानपद-श्रीजिनसिहसू रि-पट्टालंकार-श्रीअंबिकावरधारक-तबलवाचित-धंधाणीपुरप्रकटित-चिरंतनप्रतिमाप्रशस्ति-वंतरी-बोहित्थवंशीय सा० धर्मसी सरल देदारक चतुःशास्त्रपारीण-धुरीण-शृंगारक-भट्टारकवंदारक-श्रीजिनराजसू रि-सू रिशिरोमुकुटः ॥ आचार्यश्रीजिनसागरसूरि । श्रीजयसोममहोपाध्याय—श्रीगुणविनयोपाध्यायश्रीधर्मनिधानोपाध्याय पं० आनंदकीर्ति-स्वलघुसहोदर वा० भद्रसेनादिसत्परिकरैः ॥ ले० १६ देरीनं० नास्ति ॥ संवत् १६७५ प्रमिते सुरताणनूरदीनजहांगीरसवाइविजयराज्ये साहिजा दिसुरताणषोसरुप्रवरे राजनगरे सोबइसाहियानसुरताणपुरमे ॥ वैशाखसित १३ शुक्र श्रीअहम्मदावादवास्तव्य-गाग्वाटज्ञातीय से० देवराज भार्या रुडी पुत्र से० गोपाल भा० राजू पु० से० राजा पु० साइआ भा० नाकू पु० सं० जोगी भार्या जसमादे पुत्ररत्न० श्रीशजयतीर्थयात्राविधान-संप्राप्तसंघपतितिलक-नवीनजिनभवनबिबप्रतिष्ठा-साधर्मिकवात्सल्यादिधर्मक्षेत्रोप्तस्ववित्त सं० सोमजी भार्या राजलदे कुक्षिरत्न-संघपति-रुपजीकेन पितृव्य सं० शिवा स्ववृद्धभ्रातृ-रत्नजी सुत सुंदरदास-शेखर-लघुभ्रातृ-खीमजीपुत्र रविजी पितामहाभ्रातृ सं० नाथा पुत्र सूरजी स्वपुत्र उदयवंत-प्रमुख-परिवतेन स्वय समुद्धतसप्राकारश्रीविमलाचलोपरि-मूलोद्धारसार-चतुमुखविहारशंगार-श्रीआदिनाथबिंबं कारित प्रतिष्ठितं च श्रीमहावीरदेवाविच्छिन्नपरंपरायात--श्रीउद्योतनसू रि-श्रीवर्धमानसू रि-वसतिमार्गप्रकाशकश्रीजिनेश्वरसू रि-श्रीजिनचंद्रसू रि नवांगवत्तिकारक--श्रीस्तंभनकपार्श्वप्रकटक-- श्रीअभयदेवसू रि--श्रीजिनवल्लभसू रि--यूगप्रधानश्रीजिनदत्तसूरिपाद--श्रीजिनभद्रसू रिपाद-- श्रीअकबरप्रतिबोधकतत्प्रदत्तयुगप्रधानपदधारक--सकलदेशाष्टान्हिकामारिपालक-- पाण्मासिकाभयदानदायक-युगप्रधान-श्रीजिनचंद्रसू रि-मंत्रिकर्मचंद्रकारित-श्रीअकबरसाहिसमक्षसपादशतलक्षवित्तव्ययरुपनदिमहोत्सव- विस्तारविहित-- कठिनकाश्मिरादिदेशविहारमधुरतरातिशायि-- स्ववचनचातुरीजितानेक-हिंदुकतुरुकाधिपति-श्रीअकब्बरसाही-श्रीकार-श्रीपुरगोलकुंडागज्याप्रमुखदेशामारिप्रवर्तवक- वर्षावधिजलधिजलजंतुजातघातनिवर्तवक-सुरताणनूरदीजहांगीरसाहिप्रदत्तयुगप्रधानबिरुदप्रधान--श्रीजिनसिंहसू रिपट्टप्रभाकर--समुपलब्धश्रीअंबिका वरबोहित्थवंशीय सा० धर्मसी धारलदे नदन-भट्टारकचक्रचक्रवर्ति--भट्टारकशिरस्तिलक-श्रींजिनराजसू रिसू रिराजैः ॥ श्रीबृहत्खरतरगच्छाधिराजैः ॥ आचार्यश्रीजिनसागरसू रि--पं०आनदकीर्ति--स्वलघुभ्रातृ वा० भद्रसेनादिसत्परिकरैः ॥ ..ले० १७ देरीनं० नास्ति ॥ संवत् १६७५ मिते सुरताणनूरदीजहांगीरसवाइविजयराज्ये साहियादासुरताणषोसरुप्रवरे राजनगरे सोबइसाहियानसुरताणखुरमे वैशाख सित १३ (१२) Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.005298
Book TitleShatrunjaya Giriraj Darshan ane Shilp Sthapatya kalama Shatrunjay
Original Sutra AuthorN/A
AuthorKanchansagarsuri
PublisherAgamoddharak Granthmala
Publication Year1982
Total Pages548
LanguageGujarati
ClassificationBook_Gujarati
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy