SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ ( १२१) बन्धुर्न नः स भगवानरयोऽपि नान्ये साक्षान्न दृष्टतर एकतमोऽपि चैषां। श्रुत्वा वचः सुचरितं च पृथग् विशेषं वीरं गुणातिशयलोलतया श्रिताः स्मः ॥ ३२ ॥ भावार्य-जुओ के वीरप्रमु ते काई अमारो बांधव नयी. तेम ब्रह्मा, विष्णु अने महेश्वरादि देवो ते कांइ अमारा शत्रुओ नथी. तेमज आ बधा देवोमांथी कोई पण देवने प्रत्यक्षपणे अमोए जोयो नथी. मात्र ते बधाए देवोनां जुदा जुदा स्वरूपवाळां तेमवाज ग्रन्थोथी चरित्रो सांभलतां वीरप्रमुनु चरित्र सर्व प्रकारथी शुद्ध लाग्युं माटे तेमना गुणोना लोलुपी थईने अमोए तेमनो आश्रय लीधो छे. ॥ ३२ ॥ नाऽस्माकं सुगतः न पिता न रिपवस्तीर्थ्या धनं नैव तैदत्तं नैव तथा जिनेन न हृतं किञ्चित् कणादादिभिः । किन्त्वेकान्तजगद्धितः स भगवान् वीरो यतश्चामलं वाक्यं सर्वमलापहर्तृ च यतस्तद्भक्तिमन्तो वयम् ॥ ३३ ॥ भावार्थ-सुगत (बुद्ध) अमारो पिता नथी. बीजा (ब्रह्मादि देवो) कांई अमारा शत्रुओ नथी. तथा आ देवोमांथी कोईए ने धन आप्युं नथी. तेम जिनदेवे पण आप्युं नथी, अने Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005250
Book TitleJainetar Drushtie Jain
Original Sutra AuthorN/A
AuthorAmarvijay
PublisherDahyabhai Dalpatbhai
Publication Year1923
Total Pages408
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy