SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-६ नियतेन्द्रियः ५१ आरब्धयोगः, भावितात्मा ५२ वाक्शरीरयोरभ्रान्तः ५४ आत्मतत्त्वे व्यवस्थितः ५७ प्रबुद्धात्मा ६० बहिर्व्यावृत्तकौतुकः ६० दृष्टात्मा ७३, ९२ आत्मन्येवात्मधीः ७७ व्यवहारे सुषुप्तः ७८ दृष्टात्मतत्त्वः स्वभ्यस्तात्मधीः ८० मोक्षार्थी ८३ योगी ८६, १०० (3) परमात्मदृशानां श्लोक नाम अक्षयानन्तबोधः १ सिद्धारमा १ अनीहिता-तीर्थकृत् २ शिवः, धाता, सुगतः, विष्णुः २ जिनः २, ६ विविक्तात्मा ३, ७३ परः ४, ८६, ९७ परमः ४, ३१, ६८ परमात्मा ५, ६, १७, २७, ३० ૨૨ Jain Education International 339 अतिनिर्मलः ५ निर्मलः केवलः शुद्धः विविक्तः प्रभुः, परमेष्ठी, परात्मा, परमात्मा, ईश्वरः ६ अव्ययः ६, ३३ अनन्तानन्तधीशक्तिः, अचलस्थिति: & स्वसंवेद्यः ९, २०, २४ निर्विकल्पकः १६ अतीन्द्रियः, अनिर्देश्यः २२ बोधात्मा ३२ सर्वसंकल्पवर्जितः २७ परमानंदनिर्वृतः ३२ स्वस्थात्मा ३९ उत्तमः कायः ४० निष्ठितात्मा ४७ सानंदज्योतिरुत्तमः ५१ विद्यामयरूपः ५३ केवलज्ञप्तिविग्रहः ७० अच्युतः ७६ परमपदमात्मनः ८४, ८६, १०४ परं पदं ८५ परात्मज्ञानसम्पन्नः ८६ अवाचागोचरपदं ९९ For Private & Personal Use Only www.jainelibrary.org
SR No.005240
Book TitleGranthyugal
Original Sutra AuthorN/A
AuthorBramhachari
PublisherShrimad Rajchandra Ashram
Publication Year1987
Total Pages372
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy