SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ અભિનંદન ભગવાનનો પરિવાર ૫૯ धनुःशतत्रयं सार्द्ध प्रज्ञप्तो वपुरुच्छ्रयः । अभिनंदनदेवस्या-भिनंदितशिवश्रियः ॥ ३७८ ॥ व्रतेऽर्थसिद्धा शिबिका प्रथमं पारणं प्रभोः । अयोध्यायामिंद्रदत्त-मंदिरे समजायत ॥ ३७९ ॥ छद्मस्थकालो विज्ञेयो वर्षाण्यष्टादश प्रभोः । ज्ञानद्रुमः प्रियालः स्यात् षोडशं गणिनां शतं ॥ ३८० ॥ लक्षास्तिस्रो भगवतः संयतानां महात्मनां । षड्लक्षाः संयतीनां च सहस्त्रिंशताधिकाः ॥ ३८१ ॥ अष्टाशीतिः सहस्राणि श्राध्धा लक्षद्वयं तथा । श्राविकाणां पंचलक्षाः सहस्राः सप्तविंशतिः ।। ३८२ ।। चतुर्दश सहस्राणि केवलज्ञानशालिनां । एकादश सहस्राः षट् शताः सार्धा मनोविदाम् ॥ ३८३ ॥ अवधिज्ञानिनामष्टा-नवतिः स्युः शतानि च । शतानि पंचदश च स्युश्चतुर्दशपूर्विणाम् ॥ ३८४ ॥ सवैक्रियाणामेकोन-विंशतिः स्युः सहस्रकाः । एकादश सहस्राणि वादिनामभवन् विभोः ॥ ३८५ ॥ वज्रनाभो गणधरः प्रथमः प्रथितः प्रभोः । प्रवर्त्तिन्यजिता मित्र-वीर्यो भक्तनृपोऽभवत् ॥ ३८६ ॥ धनुष्यन युं छ. 3७८. વ્રતારોપણ વખતે શિબિકા અર્થસિદ્ધા નામની હતી અને પ્રથમ પારણું પ્રભુએ અયોધ્યામાં ઈદ્રદત્તને ઘરે કર્યું હતું. ૩૭૯. પ્રભુનો છવાસ્થ કાળ અઢાર વર્ષનો અને જ્ઞાનવૃક્ષ પ્રિયાલ નામનું હતું. ૧૧૬ ગણધર હતા. 3८०. प्रभुने त्रए द साधुमो, 9,30,000 साध्वीमी, २,८८,000 श्रावी, ५,२७,००० श्राविडामो, ता. 3८१-3८२. ૧૪000 કેવળજ્ઞાની, ૧૧૬૫) મન:પર્યવજ્ઞાની, ૯૮OO અવધિજ્ઞાની, ૧૫OO ચૌદપૂર્વી, ૧૯000 વૈક્રિયલબ્ધિવાળા અને ૧૧000 વાદીઓ થયા. ૩૮૨-૩૮૫. વજનાભ નામના પ્રથમ ગણધર થયા, અજિતા નામની મુખ્ય પ્રવતિની થઈ અને મિત્રવીર્ય नामना । ५२म मत. (श्रा45) थया. 3८७. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005158
Book TitleLokprakash Part 05
Original Sutra AuthorN/A
AuthorKunvarji Anandji Shah
PublisherNamaskar Aradhak Trust, Mumbai
Publication Year
Total Pages418
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy