SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ પ્રતરામાં વિમાનની સંખ્યા २४९ वृत्तास्त्र्यसाश्चतुरस्रा, विमानाः संस्थिताः समे । तत एवानुत्तराख्ये, प्रस्तटे स्युश्चतुर्दिशम् ॥ ३७ ॥ विमानानि त्रिकोणानि. वृत्तान्मध्यस्थितेन्द्रकात् । त्रिकोणान्येव सर्वासु, यद्भवन्तीह पनिषु ।। ३८ ॥ यदाह-“ वर्ल्ड वट्टस्सुवरिं तंसं तंसस्स उप्परिं होइ । चउरंसे चउरंसं उड़द च विमाणसेढीओ ॥ ३९ ।।" द्वापष्टि १ रेकष्टिश्च २, षष्टि ३ रेकोनषष्टकिः ४ । तथाऽष्ट ५ सप्त ६ षट् ७ पञ्च ८ चतु ९ स्त्रि १० द्वथे ११ कका धिकाः १२ ॥ ४० ॥ पञ्चाशदथ पश्चाश १३ सौधर्मशानयोः क्रमात् । प्रतरेषु विमानानां पङ्को पङ्कनै मितिमता ॥ ४१ ॥ स्वस्वपतिविमानानि, विभक्तानि त्रिभित्रिभिः ।। व्यस्राणि चतुरस्राणि, वृत्तानि स्युर्यथाक्रमम् ॥ ४२ ॥ त्रिभिविभागे शेषं चेदेकमुद्धरितं भवेत् । क्षेप्य व्यस्रऽथ शेषे द्वे, ते व्यत्रचतुरस्त्रयोः ॥ ४३ ॥ દેવલોકના ચારે દિશાના વિમાનો ત્રિકોણ છે. કારણકે–સર્વપંક્તિમાં મધ્યસ્થ ગોળ ઈંદ્રક विमाननी पछी त्रिी विमान यारे हिशामा य छ. 36-3८. કહ્યું છે કે ગોળ ઉપર ગોળ, ત્રિકેણ ઉપર ત્રિકેણ, ચરસ ઉપર ચેરસ એ પ્રમાણે ઉર્વ શ્રેણિબદ્ધ વિમાને રહેલા છે. ૩૯. સૌધર્મ અને ઈશાન દેવલોકના ૧૩ પ્રતરોમાં ક્રમશઃ એક-એક પંક્તિમાં (૧) ६२, (२) ६१, (3) ६०, (४) ५८, (५) ५८, (६) ५७, (७) ५६, (८) ५५, (4) ५४, (१०) ५3, (११) ५२, (१२) ५१, (१३) ५० मा भुम मशः (विमानानी ) सध्या ४डेसी छे. ४०-४१. સ્વ-સ્વ પંક્તિના વિમાને ત્રણ-ત્રણ વિભાગમાં વહેંચાયેલા છે. (૧) ત્રિકોણ (२) या २स मने (3) १. ६२४ प्रत२ गत विमान सध्याने तथा मातi ने मे શેષ રહે તે તે શેષને ત્રિકોણમાં ઉમેરવી, બે શેષ રહે તે એક ત્રિકેણ અને એક यारसमां गणवी. ४२-४३. -8. ३२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005156
Book TitleLokprakash Part 03
Original Sutra AuthorN/A
AuthorVinayvijay, Vajrasenvijay, Nayvardhanvijay
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages616
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy