SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ क्षेत्रलोक ] श्रष्टाविंशं शतमध ऊर्ध्वं षट्सप्ततिर्मता । सर्वाश्चतुर्भिरधिके द्वे शते सूचिरज्जवः ॥ १०७ ॥ दन्तैर्मिता अधोलोके ऊर्ध्वमेकोनविंशतिः । एकपंचाशदाख्याताः सर्वाः प्रतररजवः ॥ १०८ ॥ अधोऽष्टावूर्ध्वलोके च निर्दिष्टा घनरज्जवः । पादोना पंच सर्वाग्रे स्युः पादोनास्त्रयोदश ॥ १०९ ॥ इदं दृष्ट लोकमानम् ॥ ' वर्गित ' लोकमान विषे । afर्गतस्य च लोकस्याधोलोके धनरज्जवः । सार्धया पंचसप्तत्याधिकमेकं शतं मतम् ॥ ११० ॥ ऊर्ध्वलोके भवेत्सार्धा त्रिषष्टिः सर्वसंख्यया । ध्रुवमेकोनया चत्वारिंशताढ्यं शतद्वयम् ॥ १११ ॥ सां चतुर्गुणत्वे च सर्वाः प्रतररज्जवः । शतानि नव षट्पंचाशता युक्तानि तत्र च ॥ ११२ ॥ शतानि सप्त द्वधिकान्यधोलोके प्रकीर्तिताः । ऊर्ध्वलोके द्वे शते च चतुःपंचाशताधिके ॥ ११३ ॥ નીચે અપેાલાકમાં એકસા અઠ્યાવીશ અને ઉપર-ઊર્ધ્વલેાકમાં છેતેર-એમ બંને મળીને ' सूची' नी सर्वसंध्या सोने बार छे. १०७. વળી ‘પ્રતરરન્તુ’ અધેાલેાકમાં મત્રીશ અને ઊર્ધ્વલાકમાં આગણીશ-એમ બંને મળીને भवन छे. १०८. એ પ્રમાણે દષ્ટ લેાકમાન કહ્યું. હવે વિગત લેાકમાન વિષે: ( २१ ) અને ‘ ઘનરન્તુ ’ અધેલાકમાં આ અને ઊર્ધ્વલેાકમાં પાણાપાંચ મળીને એકદર पोतेर छे. १०८. Jain Education International આ લેાકમનને ' વર્ગ ’ અધેલાકમાં એકસે સાડીપ'ચાતેર અને ઊર્ધ્વલેાકમાં સાડીત્રે सह भगीने मेहर से भोगणुयागीश 'धन' ह्यो छे. ११०-१११. For Private & Personal Use Only www.jainelibrary.org
SR No.005155
Book TitleLokprakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Motichand Oghavji Shah
PublisherAgamoday Samiti
Publication Year1932
Total Pages536
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy