SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ क्षेत्रलोक छठ्ठा 'शिखरि' नामना वर्षधर पर्वतनी हकीकत । (३७५) सन्त्येकादश कूटानि वक्ष्यमाणानि यानि तु । तेभ्योऽमून्यतिरिक्तानि कूटानीति विभाव्यताम् ॥ ६८ ॥ अन्यथा सर्वशैलानां यथोक्तकूटयोगतः । शिखरित्वव्यपदेशः सम्भवन् केन वार्यते ॥ ६९ ॥ स चैकादशभिः कूटैः परितोऽलंकृतो गिरिः । प्रतिमाभिरिव श्राद्धधर्मः शर्मददर्शनः ॥ ७० ॥ श्राद्यं सिद्धायतनाख्यं पूर्ववारिधिसन्निधौ । द्वितीयं शिखरिस्वर्गिकूटं शिखरिसंज्ञकम् ॥ ७१ ॥ तृतीयं हैरण्यवतकूटं तत्स्वामिदैवतम् । तूर्य सुवर्णकूलाख्यं तन्नदीदेवतास्पदम् ॥ ७२ ॥ दिक्कुमार्याः सुरादेव्याः पंचमं च तदाख्यया। षष्टं रक्तावर्त्तनाख्यं लक्ष्मीकूटं च सप्तमम् ॥ ७३ ॥ रक्तवत्यावर्त्तनाख्यं प्रज्ञप्तं कूटमष्टमम् । इलादेव्या दिककुमार्या नाम्ना च नवमं मतम् ॥ ७४ ।। दशमं चैरवताख्यमैरावतसुराश्रितम् । स्यात्तिगिछिहदेशायास्तिगिछिकूटमन्तिमम् ॥ ७५ ॥ જે ( અમુક) અગ્યાર શિખરોની વાત હવે હમણુંજ કહેશું એથી આ જૂદાં સમજવાં. કારણકે અન્યથા તે એવા કટને વેગે પર્વત માત્રનાં * શિખરિ’ એવા નામાભિધાનનો સંભવ ઉભે થાય. ૬૮-૬૯. સુંદર સમ્યકત્વવાળે શ્રાદ્ધધર્મ જેમ અગ્યાર પડિમા” થી શોભે છે તેમ આ પર્વત એનાં ફરતાં આવેલાં અગ્યાર શિખરેથી શેભી રહ્યો છે. ૭૦. એ અગ્યારમાં પહેલું, પૂર્વ મહાસાગરની નજદીકમાં આવેલું, “સિદ્ધાયતન નામનું છે; બીજું શિખરિદેવનું, ‘શિખરિ’ નામનું છે; ત્રીજું હિરણ્યવંત ક્ષેત્રના સ્વામિનું, २५यवत' नामनुछ याथु सुव[सानहीनी वानु‘सुवर्णएस.' नामनु छ, पांयभु, सुशहवी नामे भारीनु, येना ४ नामनु छ. छहु २४तावत', सातभु सभीट' भने मा २४तवत्यावर्तन'छ. वणी नवभु, साहेवी नामे हिशुभारीनु, सेना नाम छ, शभु ‘ शवत' नामना वना मायभूत-से 'भैरावत' नामनु छ भने छेद-प्यारभु तिमिछिद्राना मालिनु तिमिछिट'नाम छ. .७१-७५. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005155
Book TitleLokprakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Motichand Oghavji Shah
PublisherAgamoday Samiti
Publication Year1932
Total Pages536
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy