SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ ( २६२) लोकप्रकाश । [सर्ग १७ ततश्च वल्गुविजयस्ततो नागाभिधो गिरिः । ततः सुवल्गुविजयस्ततश्च फेनमालिनी ॥ ५८ ॥ स्यादन्तरनदी तस्या गन्धिलो विजयः परः । ततोगिरिदेवनामा ततश्च विजयः किल ॥ ५९ ॥ स्यात् गन्धिलावती नाम्ना ततश्च गन्धमादनः। गजदन्तगिरिस्तस्मादुत्तराः कुरवः पराः॥ ६०॥युग्मम् ॥ एवं च कच्छः सुकच्छश्च महाकच्छः कच्छावतीति च । श्रावो मंगलावर्तः पुष्कलः पुष्कलावती ॥ ६१ ॥ वत्सः सुवत्सश्च महावत्सो वत्सावतीति च । रम्यो रम्यकरमणीयौ मंगलावतीति च ॥ २ ॥ पक्ष्मः सुपक्ष्मश्च महापक्ष्मः पक्ष्मावतीति च । शंखश्च नलिनश्चैव कुमुदो नलिनावती ॥६३ ॥ वप्रः सुवप्रश्च महावप्रो वप्रावती तथा।। वल्गुः सुवल्गुर्विजयो गन्धिलो गन्धिलावती ॥ ६४॥ द्वात्रिंशदेते विजया: कच्छाद्याः स्मृष्टितः क्रमात् । माल्यवद्गजदन्ताद्रेरारभ्यागन्धमादनम् ॥६५॥ ત્યારપછી “વષ્ણુ” વિજય અને “નાગ પર્વત આવે છે. તે પછી “સુવશું”વિજય અને अने छ निमालिनी' नही आवी ही छ. ५८. ત્યારપછી “જિલ” નામનો વિજય અને એને છે કે “ દેવ” નામનો પર્વત આવેલ છે. વળી એની પછી ગન્ધિલાવતી વિજય અને એને છે ધમાદન” નામે ગજાંતપર્વત ઉભો ७.५८-१०. त्या२पछी - उत्तर३ ' क्षेत्र आवे छे, भने सेवा शते (१) ४२७, (२) सु४२७, (3) माछ, (४) ४२छावती, (५) भारत, (६) भावत, (७) पु.४८, (८) पुसावती, (६) वत्स, (१०) सुवास(११) भडावास,(१२) वत्सापती, (१३)२भ्य, (१४)२न्य, (१५) २मणीय, (१६) माती, (१७) ५६८, (१८) सुपक्षभ, (१८) महा५६म, (२०) ५भावती, (२१) , (२२) नदिन, (२3) शुभुह, (२४) नसिनावती, (२५) , (२६) सुषप्र. (२७) भडा, (२८) प्रावती, (२८) , (30) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005155
Book TitleLokprakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Motichand Oghavji Shah
PublisherAgamoday Samiti
Publication Year1932
Total Pages536
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy