SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ (१४६) लोकप्रकाश । [ सर्ग १५ शंखः शंखवर: झंखवरावभास इत्यपि । रुचको रुचकवरः तदवभासकोऽपि च ॥ १५॥ भुजगो भुजगवरस्तदवभासकोऽपि च । कुशः कुशवरश्चैव कुशवरावभासकः ॥ १६ ॥ क्रौंचः क्रौंचवरः क्रौंचवरावभासकोऽपि च । एकविंशतिरित्येते समनामाब्धिवेष्टिताः ॥ १७ ॥ एवं चामी असंख्यत्वानियतैर्नामभिः कथम् । शक्यन्ते वक्तुमित्यत्राम्नायो नाम्नां निरूप्यते ॥ १८ ॥ विभूषणानि वस्त्राणि गन्धाः पद्मोत्पलानि च । तिलकानि निधानानि रत्नानि सरितोऽद्रयः ॥ १९ ॥ पद्मादयो हृदाः कच्छाप्रमुखा विजया अपि । वक्षस्करादयो वर्षधराश्च कुरुमन्दराः ॥ २० ॥ सौधर्मप्रमुखाः स्वर्गाः शकादयः सुरेश्वराः।। चन्द्रसूर्यग्रहरुक्षताराः कूटानि भूभृताम् ॥ २१ ॥ इत्यादि शस्तवस्तूनां यानि नामानि विष्टपे । द्वीपाब्धयः स्युस्तैः सर्वैः त्रिश:प्रत्यवतारितैः॥२२॥ कलापकम् ॥ शामास; ३५४, ३२४५२, ३यामास भु, भुव२, भुवमास, श, श१२, अश१२मास, य, य१२, यशवलास. १४-१७. એવી રીતે એકવીશ થયા. જે નામનો દ્વીપ તેજ નામને, એની આસપાસ સમુદ્ર मावेस छ-मेम समन्यु: એ પ્રમાણે અસંખ્ય દ્વીપ અને અસંખ્ય સમુદ્રો છે, એટલે એમનાં નામે કેટલાં કહેવાય? ५ ते नाभाना 'आम्नाय' मा प्रभारी छ:-मान, वस्त्रो, सुगधियो, भ, तिax, નિધાન, રત્ન, નદી, પર્વત, પદ્મદ્રહ વગેરે દ્ર, કચ્છ આદિ વિજયે, વક્ષસ્કારપર્વત, વર્ષધર पर्वत, ३, म १२, सौधर्म माहि स्वी, शहिछन्द्री, द्र, सूर्य, अड, नक्षत्र, तारा, पर्वતોનાં શિખર–એવી એવી ઉત્તમ વસ્તુઓના જગતમાં જે જે નામો છે તે પ્રત્યેક નામના दीपो अने समुद्री छ. १८-२२. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005155
Book TitleLokprakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Motichand Oghavji Shah
PublisherAgamoday Samiti
Publication Year1932
Total Pages536
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy