SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ द्रव्यलोक ] एमनो 'आहार', 'गुणस्थान' वगेरे । ओजोलोमाभिधावेषामाहारावशुभौ भृशम् । गुणस्थानानि योगाश्च भवन्त्यमृतभोजिवत् ॥ २० ॥ लोमाहारो द्विधा भोगतदनाभोगाच्च तत्र च । स्यादादिमोऽन्तर्मुहूर्त्तात् द्वितीयश्च प्रतिक्षणम् ॥ २१ ॥ इति द्वारत्रयम् ॥ २९-३१ ।। अंगुलप्रमितक्षेत्र प्रदेशराशिवर्तिनि । तृतीये वर्गमूलघ्ने प्रथमे वर्गमूलके ॥ २२ ॥ यावान् प्रदेशराशिः स्यात्तावतीषु च पंक्तिषु । एकप्रादेशिकीषु स्युर्यावन्तः खप्रदेशकाः ॥ २३ ॥ तावन्तो नारकाः प्रोक्ताः सामान्येन जिनेश्वरैः । विशेषतो मानमेषामथ किंचिद्वितन्यते ॥ २४ ॥ विशेषकम् ॥ अंगुलप्रमित क्षेत्र प्रदेशराशिसंगते । तृतीयवर्गमूलघ्ने प्रथमे वर्गमूलके ॥ २५ ॥ यावान् प्रदेशनिकरस्तत्प्रमाणासु पंक्तिषु । एकप्रादेशिकीषु स्युर्यावन्तः खप्रदेशकाः ॥ २६ ॥ तावन्तो मानतः प्रोक्ता नारकाः प्रथमक्षितौ । शेषासु षट्सु च दमासु ख्याता नैरयिकांगिनः ॥ २७ ॥ હવે એમના ૨૯ માથી ૩૧ મા સુધીના દ્વારા વિષે. 'महार' मां खेभने मेधा अशुल भाडार छे: (१) मोल्माडार भने (२) सोभઆહાર. આ લેમઆહાર વળી એ પ્રકારના છે: (૧) ભેાગથી અને (૨) અનાભાગથી. એમાં પહેલે અન્તર્મુહૂર્તે, અને બીજો સમયેસમયે થાય છે. વળી એમને ‘ગુણસ્થાન ’ અને योग मे वानां देवता सदृश छे. २०-२१. हवे खेभना 'प्रभाशु '- संख्या विषे. ( द्वा२ ३२ भु ). . ( ४९९ ) અંગુલપ્રમાણ ક્ષેત્રપ્રદેશની રાશિમાં રહેલા અને ત્રીજાવર્ગમૂળથી ચુણેલા એવા પ્રથમ વ મૂળમાં જેવડા પ્રદેશરાશિ હાય તેટલી એકપ્રદેશ શ્રેણિએમાં જેટલા આકાશપ્રદેશે હાય તેટલા સામાન્યતઃ નારકે છે એમ જિનેશ્વરાનુ વચન છે. ૨૨-૨૪, मे विषे विशेषतः नीचे प्रमाणे: અ ગુલપ્રમાણ ક્ષેત્રપ્રદેશની રાશિમાં રહેલા અને ત્રીનવ મૂળથી ગુણેલા એવા પહેલા Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005154
Book TitleLokprakash Part 01
Original Sutra AuthorN/A
AuthorVinayvijay, Motichand Oghavji Shah
PublisherAgamoday Samiti
Publication Year1929
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy