SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ [सर्ग १ (१२) लोकप्रकाश । स्याद्योजनं क्रोशचतुष्टयेन तथा कराणां दशकेन वंशः । निवर्त्तनं विंशतिवंशसंख्यैः क्षेत्रं चतुर्भिश्च भुजैर्निबद्धम् ॥६७॥ इत्याद्यभिधीयते। मानं पल्योपमस्याथ तत्सागरोपमस्य च। .. वक्ष्ये विस्तरतः किञ्चित् श्रुत्वा श्रीगुरुसन्निधौ ॥ ६८॥ आद्यमुद्धारपल्यं स्यादद्धापल्यं द्वितीयकम् । तृतीयं क्षेत्रपल्यं स्यादिति पल्योपमं त्रिधा ॥ ६९ ॥ एकै द्विप्रकारं स्यात् सूक्ष्मबादरभेदतः। त्रैधस्यैवं सागरस्याप्येवं ज्ञेया द्विभेदता ॥ ७०॥ उत्सेधांगुलसिद्धैकयोजनप्रमितोऽवटः। उण्डत्वायामविष्कम्भैरेष पल्य इति स्मृतः ॥ ७१ ॥ परिधिस्तस्य वृत्तस्य योजनत्रितयं भवेत् । एकस्य योजनस्योनषष्टभागेन संयुतम् ॥ ७२ ॥ स पूर्य उत्तरकुरुनृणां शिरसि मुण्डिते। दिनैरेकादिसप्तान्तरूढकेशाग्रराशिभिः ॥ ७३ ॥ त्रयस्त्रिंशत्कोटयः स्युः सप्तलक्षाणि चोपरि । द्वाषष्टिश्च सहस्राणि शतं च चतुरुत्तरम् ॥ ७४ ॥ भाजन से हाथ;' या हायना ; 'ये हुन२ नो मे अश' भने यारोशनी मे यसन.' वणी शहाथ'नो से 'श' उपाय छ, वीस वर्नु निवर्तन'डेवाय छेसने यार डायनु मे क्षेत्र' उपाय छे.६१-६७. डवे ' पक्ष्यापम' तथा 'सागरायम' विषे. એ બેઉનાં સંબંધમાં ગુરૂરાજ પાસેથી જે કંઈ સાંભળ્યું છે તે કહીએ છીએ – ‘पल्यापम' त्रास छ; Sद्वारपक्ष्यापभ, माझ्या५म मने क्षेत्रपक्ष्या५म. २५ પ્રત્યેકના વળી સૂક્ષ્મ ” અને “બાદ ” એમ બબ્બે ભેદ છે. “સાગરોપમ” ના પણ એવા જ ત્રણ પ્રકાર છે અને એ ત્રણે પ્રકારના વળી એવા જ બબ્બે ભેદ છે. ૬૮-૭૦. ઉલ્લેધાંગુલના માપે માપતાં જે જન થાય તે જનપ્રમાણ ઉંડાઈ, પોળાઈ અને લંબાઈવાળ કુવો–તે “પલ્ય” કહેવાય છે. એ કુવાની પરિધિ એટલે ઘેરા 3 જન લગ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005154
Book TitleLokprakash Part 01
Original Sutra AuthorN/A
AuthorVinayvijay, Motichand Oghavji Shah
PublisherAgamoday Samiti
Publication Year1929
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy