SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ द्रव्यलोक ] ते शिवायना बीना भेदोनुं स्वरूप । (३७१) आर्यकदमनकमरुबकमन्डुकीसर्षपाभिधौ शाकौ। अपि तन्दुलीयवास्तुकमित्याद्या हरितका ज्ञेयाः ॥ १२७॥ औषध्यः फलपाकान्ताः ता. स्फुटा धान्यजातयः। चतुर्विशतिरुक्तानि तानि प्राधान्यतः किल ॥ १२८ ॥ तथाहि । धन्नाई चउव्वीस जव गोहुम सालि वीहि सहिका । कोदव अणुया कंगू रायल तिल मुग्ग मासा य ॥ १२९ ॥ अयसि हरिमंथ तिउडग निप्फाव सिलं रायमासा य । उख्खू मसूर तुवरी कुलत्थ तह धन्नय कलाया ॥१३०॥इति।। रुहन्ति जलमध्ये ये ते स्युर्जलरुहा इमे । कदम्बशैवलकशेरुकाः पद्मभिदो मताः ॥ १३१ ॥ कुहणा अपि बोधव्या नामान्तरतिरोहिताः । स्फुटा देशविशेषेषु चतुर्थोपांगदर्शिताः ॥ १३२ ॥ तद्यथा। से किंति कुहणा । कुहणा अणेगविहा पण्णत्ता । तं जहा । श्राएकाए कुहणे कुण्णके दव्वहलिया सप्पाए सजाए सत्ताए वंसीणहिया कुरुए। जेया वण्णे तहप्पगारा सेत्तं कुहणा । इत्यादि। ___ माय, मन, भ३५३, मंडी, सर्षय, तinaने तथा वास्तु कोरे हरित' उपाय छ. १२७. પાક તૈયાર થયેલા તમામ પ્રકારના ધાન્ય–એ “ઐષધીઓ” છે. એની મુખ્ય यावीशत छ. १२८. ते यावी या प्रमाण:-४५, गोधम, शास, भात, साडीया , हरा, आ3, sin २सयस, तन, मन, २५७६, मतसी, हरिभथ, ति , निशव, सिस, रायमास, भु, भसू२, तु१२, 3थी, या, अनेय. १२८. १3०. જળની અંદર ઉગે છે એ “જળરૂહ. જેવાં કે કદંબ, શિવલ, કશેક, તથા કમળની जति. १३१. હણ” પણ જળરૂહની જાતિવિશેષ છે. કેઈ દેશમાં પ્રસિદ્ધ હશે. એના વિષે કુટપણે ચોથા ઉપાંગમાં વિવેચન છે. ૧૩૨. ત્યાં આ પ્રમાણે કહ્યું છે – '१९५५' शुछे ? ७ अने प्रा२ना जाय छे. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005154
Book TitleLokprakash Part 01
Original Sutra AuthorN/A
AuthorVinayvijay, Motichand Oghavji Shah
PublisherAgamoday Samiti
Publication Year1929
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy