SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाश । [ सर्ग ५ वृक्षा गुच्छा गुल्मा लताश्च वल्ल्यश्च पर्वगाश्चैव । तृणवलयहरीतकौषधिजलरुहकुहणाश्च विज्ञेयाः ।। ९८ ॥ वृक्षास्तत्र द्विभेदाः स्यु: फलोद्यहीजभेदतः । एकबीजफला: केचित् भूरिबीजफलाः परे ॥ ९९ ॥ अंकुल्लजम्बूनिम्बाम्राः प्रियालसालपीलवः । सल्लकीशैलुबकुलभिल्लातकबिभीतकाः ॥ १०० ॥ हरीतकीपुत्रजीवाः करंजारिष्टकिंशुकाः । अशोकनागपुन्नागप्रमुखा एकबीजकाः ॥ १०१ ॥ युग्मम् ॥ कपित्थतिन्दुकप्लक्षधवन्यग्रोधदाडिमाः। कदम्बकुटजा लोधः फणसश्चन्दनार्जुनाः ॥ १०२ ॥ काकोदुम्बरिका मातुलिंगस्तिलकसंज्ञकः । सम्पर्णदधिपर्णप्रमुखा बहुबीजकाः ॥ १०३ ॥ युग्मम् ॥ प्रत्येकमेषां वृक्षाणां प्रत्येकासंख्यजीवकाः । मूलकन्दस्कन्धशाखात्वक्प्रवाला उदीरिताः॥ १०४ ॥ वृक्ष, शु२७, शुभ, सता, ही, पर्व, तृy, १सय, शत, सौषधि, ३९ अने पुरुष-मा मा२ प्रत्ये वनस्पतिनाले छे. ८८. એમાં પહેલો પ્રકાર જે વૃક્ષ–તે, એના ફળમાંથી નીકળતા એક કે વિશેષ બીજની ગણ त्रीमे, मे २i छ:-(१) ४ीयुताni, (२) मने मान्युतmi. ८८. Ate, Y, Clu31. AIAक्ष, प्रियास, सास, पालु, सी, शैक्षु, मद, Matd, मिलति, शतडी, पुत्रा , ४२०४, ANI, शुि, अशो, ना, पुन्नास वगैरे એકબીજયુક્તફળવાળાં છે. ૧૦૦-૧૦૧. भने पित्थ, ति, सक्ष, 41, न्यग्रोध, भि, ४४५, ४८०४, all, ५४स, ચંદન, અર્જુન, કાકોદુમ્બરી, માતલિંગ, તિલક, સંપૂર્ણ, દધિપણું વગેરે બહુબીજયુક્ત३ i छ. १०२-१०3. આ વૃક્ષેમાંના દરેકનાં મૂળ, સ્કંધ, શાખા, છાલ તથા પ્રવાલામાં અસંખ્ય પ્રત્યેક જીવ” २२सा छे. १०४. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005154
Book TitleLokprakash Part 01
Original Sutra AuthorN/A
AuthorVinayvijay, Motichand Oghavji Shah
PublisherAgamoday Samiti
Publication Year1929
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy