SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ ( १३२) लोकप्रकाश । [सर्ग ३ तथाहुः। वजरिसहनारायं पढमं बीयं च रिसहनारायं । नारायमद्धनारायकीलिया तहय छेवढं ॥ १॥ कीलिका वज्रमृषभ: पट्टोऽस्थिद्वयवेष्टकः। अस्थ्नोमर्कटबन्धो यः स नाराच इति स्मृतः ॥ ३९९ ॥ ततश्च- बद्धे मर्कटबन्धेन सन्धौ सन्धौ यदस्थिनी । अस्थ्ना च पट्टाकृतिना भवतः परिवेष्टिते ॥ ४०० ।। तदस्थित्रयमाविद्ध्य स्थितेनास्थ्ना दृढीकृतम् । कीलिकाकृतिना वज्रर्षभनाराचकं स्मृतम् ॥ ४०१ ॥ युग्मम् ॥ अन्यदृषभनाराचं कीलिकारहितं हि तत् । केचित्तु वज्रनाराचं पट्टोज्झितमिदं जगुः॥ ४०२॥ अस्थनोर्मर्कटबन्धेन केवलेन दृढीकृतम् । बाहः संहननं पूज्या नाराचाख्यं तृतीयकम् ॥ ४०३ ॥ बद्धं मर्कटबन्धेन यद्भवेदेकपार्श्वतः । अन्यत: कीलिकानद्धमर्धनाराचकं हि तत् ॥ ४०४ ॥ (१) 48षनाराय, (२) ऋषमनाराय, (3) नाराय, (४) अनाराय, (५) अलि अने (है) सेवात. on'गेटसमावी; 'प'मटवेअस्थि-डाउ५२ सपेटेसोपाटी 'नाराय' ोटो समस्थिसानो भईटमध.366. को ५२थी, (૧) સાંધે સાંધે મર્કટબંધે બાંધેલા હાડકા પર એક ત્રીજું પટ્ટાના આકારનું હાડકું વીંટાયેલું હોય અને એ ત્રણે હાડકા એક ખીલીના આકારવાળા હાડકા વડે વીંધાઈ દઢ થયેલા डाय-मा सङनन-शरी२-२ पमनाराय' वाय. ४००-४०१. (२) ५२ ४थु तेभाथी lal'नाय ते 4 .' मा मा ulla प्रहारमा ' स' नडिं, पण नाराय' ४ छ. 'त्यो वशनाराय सट ५२ व्याभाथी पट्टो' मेछ। थय। डायसवु. ४०२. - (3) मे ४ ५२२५२ मईटमधे ४८ ४२ डाय ( भाबी' 'पट्टो' न य) मे सहनन' 'नाराय' उपाय. ४०3. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005154
Book TitleLokprakash Part 01
Original Sutra AuthorN/A
AuthorVinayvijay, Motichand Oghavji Shah
PublisherAgamoday Samiti
Publication Year1929
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy