SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ યક્ષરાજશ્રી માણિભદ્રદેવ 601 सधुमंत्र :- ॐ ह्रौं श्री माणिभद्राय धूपं आघ्रापयामि स्वाहा ॥ દીપકપૂજા: માટીના અથવા ત્રાંબાના નાના કોડિયામાં અગાઉથી અષ્ટગંધયુક્ત કેસરથી ૩ કાર લખી રાખવો તથા તેમાં ઊભી દિવેટ બનાવી અને ગાયનું ઘી ભરી તૈયાર કરી પ્રગટાવી એક થાળીમાં વીર સમક્ષ ઊભા રહી મંત્ર બોલવો. Rels:- कृष्णासिता शिवकरा शुचिकामधेनुः, वत्सेन युक्त शुभदा धनधान्य की । तस्या घृतेन शुचिना कुरुते प्रदीपं, श्री माणिभद्र वरदं सततं यजामि ॥ मंत्र:- ॐ ह्रीं श्री माणिभद्रेश्वराय राजराज वाहनाय अजमुखाय वीराधिवीराय श्री सूरीश्वरान् गणिवरान् सन्निहिताय अरि करि सागर हरियल अग्नि जलादरबंधनादि सकल भय नाशंकराय सकल मनोरथ ऋद्धि सिद्धि लब्धि पूरणाय यजमानस्य वा सकल संघस्य मंगलार्थे दीपं दर्शयामि समर्पयामि नमः ॥ सधुमंत्र:- ॐ ह्रीँ श्री माणिभद्राय दीपं दर्शयामि स्वाहा ॥ नैवैद्य :- शुद्ध घी-गोमा पनावेस सुमहीनो थाMAS मा २3. pels :- पवित्र वेश्च विशुद्धभावो, नैवैद्य पात्रो घृत चार वेषः ॥ सगन्ध द्रव्याश्रित पक्व धान्यं, श्री माणिभद्रं पुरतो यजेहम् ॥ मंत्र:- ॐ ह्रीँ श्री माणिभद्राय यक्षेश्वराय पातालनिवासनाय नागवाहनाय षड्मुजे, षडायुधधराय, यजमानस्य वा सकल संघस्य कल्याणार्थे नैवैद्यं समर्पयामि पूजयामि नमः ॥ घुमंत्र :- ॐ ह्रीँ श्री माणिभद्राय नैवैद्यं समर्पयामि स्वाहा ॥ શ્રીફળપૂજા ઃ છોલેલા પાણીદાર પાંચ નાળિયેર ચોટલીયુક્ત રાખવા. એક થાળમાં એ પાંચે શ્રીફળ લઈ ઊભા રહેવું. સમય હોય તો સ્તોત્રપાઠ બોલી શ્લોક, મંત્ર બોલવા. als :- लक्ष्मीफलै मधुरदाडिम फोफलाद्यैः सुस्वादुकैः सरस तृप्तिकरैर्गुणाहयैः । नानाफलैः सुफलितो घृतचारुवेषः श्री माणिभद्र वरदं पुरतो यजामि ॥ भंत्र: ॐ ह्रीं श्री गौरवर्णाय श्री माणिभद्र क्षेमंकराय, शिवंकराय, षड्भुजाय, षड्आयुधधराय, असुरगण नर दुर्जन प्रमथनाय, धनधान्य वृद्धिकराय यजमानस्य वा सकल संघस्य श्रेयार्थे फलं समर्पयामि पूजयामि नमः ॥ सधुमंत्र : ॐ ह्रीँ श्री माणिभद्राय फलं समर्पयामि स्वाहा ॥ સર્વોપચારપૂજા શ્રી માણિભદ્રવીર માટે ચાંદીનું છત્ર, ચાંદીનું તોરણ કે શ્રીફળનું તોરણ તથા જે કાંઈ સુર્વણ-રીપ્ય દ્રવ્ય અર્પણ કરવા લાવ્યા હોય તે એક થાળીમાં લઈ ઊભા રહેવું. (સમય હોય તો स्तोत्रा6 ४२वो.) Rels : गंगोदकं चन्दन पुष्पदीपम् धूपाक्षतं चारु नेवैद्य भव्यम् । फलं शुभं चाष्टविधं विधानम् यक्षेश्वर देव प्रपूर पूज्य ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005141
Book TitleYakshraj Shree Manibhadradev
Original Sutra AuthorN/A
AuthorNandlal B Devluk
PublisherArihant Prakashan
Publication Year1997
Total Pages860
LanguageGujarati
ClassificationBook_Gujarati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy