SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ 584 તપાગચ્છાધિષ્ઠાયક नोट : कदाच कुंडनी व्यवस्था न थाय तो एक मोटा कुंडामां पण करी शकाय । चाटवो १ - १३ - ३ = १७ ईंचनो शमीवृक्ष-खीजडावृक्षनो चाटवो । __ पूजन-आहुति मंत्र ॐ आँ क्रॉ ह्रौं क्ष्वौं ब्लूँ द्राँ द्रौं द्रः ॐ नमो भगवते माणिभद्रवीराय क्षेत्रपालाय कृष्णरूपाय चतुर्भुजाय जिनशासनभक्ताय सर्वजीवहिताय हिलि-हिलि मिलि-मिलि किलि-किलि श्री विश्व शांत्यर्थ मम कार्य सिद्धिं कुरु कुरु स्वाहा । श्री माणिभद्रवीरनी मूर्ति-यंत्रादि उपर १०८ वार गन्ध-वासक्षेप, लाल गुलाब, कणेरनां पुष्पो चढाववां अने आहुति अग्निकुंडमां आपवी । धुमाडो कुंडनी अंदर न रहे, अग्निज्वाला कुंड उपर नीकळवी जोई तेनुं ध्यान आपq । पंचमेवानी गोळी अने अगरनी लकडीनो टुकडो प्रत्येक मंत्र बोली आहुतिमां आपवो । श्री माणिभद्रवीर स्तोत्रम् नमोऽर्हत् । श्री माणिभद्रं नमस्तुभ्यं चतुर्भुजम् । यक्षेन्द्र दक्षिणौ पाणी-चांकुश-वरदायकम् ॥१॥ गदाडाक करौ वामे वक्त्रं वराह शोभनम् । मस्तके छत्र सन्यस्तं अवन्तिपुर वासिनम् ॥२॥ आगलोडपुरं दिव्यं मगरवाडा चकासितम् । तपागच्छोद्भवं वीरं जिनशासनरक्षकम् ॥३॥ जिनेन्द्राऽभिषेक समये इन्द्रागत स्वरूपकैः । नृत्यं डमरू वाद्यन्तं, मोह्यन्तं भव्य भावुकम् ॥४॥ सितारुण शुभ्रवर्ण सम्यग्दृष्टि सुपालकाः । भवन्तु वरदाः नित्यं श्रीकरं वृद्धिदं सदा । डाकिनी-शाकिनी भूतप्रेताग्नि सिंहोपद्रवाः । चौर व्याधि सर्वरोगाः स्मरणेन विनश्यति ॥६॥ त्रिसन्ध्यं यः पठेन्नित्यं माणिभद्रस्य चाष्टकम् । तस्य कामना भवेत् सिद्धि: श्री वीरस्य प्रभावतः स्तोत्रार्थाः सिद्धिदाः सन्तु तपागच्छ विवर्द्धिकाः। संघस्य सन्तु सफला: गुरुकृपा मनोरथाः ॥८॥ सूरिणैव सदा ध्येयं श्रीसंघ शुभदाय च । श्रीनीति-हर्ष-जिनेन्द्र-पद्मसूरिभिः साधितम् ॥९॥ ॥७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005141
Book TitleYakshraj Shree Manibhadradev
Original Sutra AuthorN/A
AuthorNandlal B Devluk
PublisherArihant Prakashan
Publication Year1997
Total Pages860
LanguageGujarati
ClassificationBook_Gujarati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy