SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ 582 તપાગચ્છાધિષ્ઠાયક चतुर्भुजाय, ऐरावतवाहनाय, सायुधाय, सपरिजनाय, तपागच्छाधिष्ठायकाय भूतप्रेतपिशाचादि सर्वविघ्न विनाशकाय, क्षुद्रोपद्रवशमनाय, विश्वशान्त्यर्थे श्री जैन सकल संघस्य कल्याणार्थे धूपं यजामहे स्वाहा । (धूपपूजा करवी ।) अथ दीपक पूजा ॥५॥ नमोऽर्हत् । सिताऽसिता हारीमनोऽभिलाषी । सुज्ञानदायी जिन पद्मवाणी । ___ तेजोद्भवन मंगल दीप्त दीपैः । श्री माणिभद्रं वरदं यजेऽहम् ॥५॥ पूजनमंत्र : ॐ आँ क्रॉ हौं क्ष्वाँ क्लौं ब्लूँ श्री माणिभद्रवीराय यक्षेन्द्राय गौरारुण सितवर्णाय, चतुर्भुजाय, ऐरावतवाहनाय, सायुधाय, सपरिजनाय, तपागच्छाधिष्ठायकाय भूतप्रेतपिशाचादि सर्वविघ्न विनाशकाय, क्षुद्रोपद्रवशमनाय, विश्वशान्त्यर्थे श्री जैन सकल संघस्य कल्याणार्थ दीपक यजामहे स्वाहा । (दीपक पूजा करवी।) अथ-अक्षत पूजा ॥६॥ नमोऽर्हत् । शुक्लारुणा खण्ड पूर्ण मक्षतैः। दधे पुरे ते मंगल स्वस्तिकम् । सौभाग्य सौख्याय शुभोदयाय । श्री माणिभद्रं वरदं यजेऽहम् ॥६॥ पूजनमंत्र : ॐ आँ क्रीँ ह्रौं क्ष्वौं क्लौं ब्लूँ श्री माणिभद्रवीराय यक्षेन्द्राय गौरारुण सितवर्णाय, चतुर्भुजाय, ऐरावतवाहनाय, सायुधाय, सपरिजनाय तपागच्छाधिष्ठायकाय भूतप्रेतपिशाचादि सर्वविघ्न विनाशकाय, क्षुद्रोपद्रवशमनाय, विश्वशान्त्यर्थे, श्री जैन सकल संघस्य कल्याणार्थे अक्षतं यजामहे स्वाहा । (चोखानो साथियो पूरवो ।) अथ नैवेद्य पूजा ॥७॥ नमोऽर्हत् । गोधूमः चूर्णघृतगुड मित्रैः। सुवासमोदक संचित भाजनम् । स्वनिर्मित नैवेद्य निवेदनम् । श्री माणिभद्रं वरदं यजऽहम् ॥७॥ पूजनमंत्र: ॐ आँ क्रौं ह्रौं क्ष्वौँ क्लौं ब्लूँ श्री माणिभद्रवीराय यक्षेन्द्राय गौरारुण सितवर्णाय, चतुर्भुजाय, ऐरावतवाहनाय, सायुधाय, सपरिजनाय, तपागच्छाधिष्ठायकाय भूतप्रेतपिशाचादि सर्वविघ्न विनाशकाय, क्षुद्रोपद्रवशमनाय, विश्वशान्त्यर्थे, श्री जैन सकल संघस्य कल्याणार्थे नैवेद्यं यजामहे स्वाहा । (पाँच जातनी मीठाईओ सुखडी-चढावे ।) अथ फल पूजा ॥८॥ नमोऽर्हत् । श्रीफलनारिङ्गरंभाऽऽभ्र पुंगीम् । दाडिम जंबीरामृत सत्फलेः । संघाभ्युदय सौख्य फलार्पणम् । श्री माणिभद्रं वरदं यजेऽहम् ॥८॥ पूजनमंत्र : ॐ आँ क्रॉ हौं क्ष्वी क्लौं ब्लूँ श्री माणिभद्रवीराय यक्षेन्द्राय गौरारुण सितवर्णाय, चतुर्भुजाय, ऐरावतवाहनाय, सायुधाय, सपरिजनाय, तपागच्छाधिष्ठायकाय भूतप्रेतपिशाचादि सर्वविघ्न विनाशकाय, क्षुद्रोपद्रवशमनाय, विश्वशान्त्यर्थे, श्री जैन सकल संघस्य कल्याणार्थे फलानि यजामहे स्वाहा । (पाँच जातनां श्रीफल साथे ।) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005141
Book TitleYakshraj Shree Manibhadradev
Original Sutra AuthorN/A
AuthorNandlal B Devluk
PublisherArihant Prakashan
Publication Year1997
Total Pages860
LanguageGujarati
ClassificationBook_Gujarati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy