SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ उ७] [ श्री पानाथोपस-िहारिel प्रातर्बालार्करश्मि च्छुरितघनमहासान्द्रसिन्दूरधूलीसंघ्यारागारुणाङ्गि ! त्रिदशवरवधूवन्द्यपादारविन्दे ! चञ्चच्चण्डासिधाराप्रहतरिपुकुले ! कुण्डलोद्"धृष्टगल्ले ! "श्रीँ श्रीं श्रौँ स्मरन्ती मदगजगमने ! रक्ष मां देवि ! पद्मे ! |८||" गर्जन्नीरदगर्भनिर्गत्तडित्ज्वालासहसंस्फुरत्, सद्वजाकुशपाश"पङ्कजकरा "भक्त्या भरैरर्चिता । सद्यः पुष्पितपारिजातरुचिरं दिव्यं वपुर्बिभ्रती, सा मां पातु सदा प्रसन्नवदना पद्यावती देवता ।।९।। ( एतत्काव्यमंत्र वार २१ स्मरणाविलोक्यं(क) पश्यते(ति) ) विस्तीर्णे पद्यपीठे कमलदलनिवासोचिते कामगुप्ते ! "लाँ ताँ ग्रीं श्रीं समेते प्रहसितवदने "दिव्यहस्ते "प्रशस्ते । रक्ते रक्तोत्पलागि ! प्रतिवहसि सदा "वागभवं कामराजं, हंसारूढे “त्रिनेत्रे भगवति ! वरदे ! रक्ष मां देवि ! पद्ये! ||१०|| षट्कोणे चक्रमध्ये प्रणववरयुते वाग्भवे "कामराजे, हंसारूढे ! "सबिन्दौविकसितकमले कर्णिकाग्रे निधाय । नित्ये ५क्लिन्ने मदाने द्रवयसि सततं साङ्कुशे पाशहस्ते, घ्यानात्संक्षोभ कारे त्रिभुवनवशकद् रक्ष मां देवि ! पद्ये ! ।।११।।५५ ५६औं क्रौं ह्रीं पञ्च"वर्णैलिखितषट"दले चक्रमध्ये "सहक्ली. "क्लीं ह्रीँ पत्रान्तराले स्वरपरिकलिते वायुना वेष्टिताङ्गी । हाँ वेष्ट्या रक्तपुष्पैर्जपतिर शतमहाक्षोभिणी द्राविणी त्वं. त्रैलोक्यं चालयन्ती सपदिजनहिते रक्ष मां देवि ! पद्ये ।।१२।। ३५. स्फुरित - S. ३६. रूणांगी - S.M.K. ३७. घृष्टगण्डे - S. ३८. आँ श्री यूँ श्रः - D. ३९. अष्टमकाव्येन वैरिमुच्चाटनं नश्यं भवति । - M. ४०. पङ्कजधरा - D. ४१. भक्त्याचरै - M. ४२. नवमकाव्येन पद्यावती संतुष्टा भवति - M. ४३. लाँ ताँगी - M. रक्ताङ्गी श्री - S. ४. नित्यहस्ते - S. ४५. प्रसन्ने - D. ४६. रक्ते रक्ते ज्वलागी - S. रक्षे रक्तोप्तलागी - M. ४७. वाग्भवे कामराजे - S. ४८. सुनेत्रे - M. ४९. दशमकाव्येन वाग्विलासो भवति - M. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005139
Book TitleParshwanathopasargaharini Shasandevi Shree Padmavatimata
Original Sutra AuthorN/A
AuthorNandlal B Devluk
PublisherArihant Prakashan
Publication Year1995
Total Pages688
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy