SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ શાસનદેવી શ્રી પદ્માવતી માતા ] [ 393 फूलफलादिकसुरभिद्रव्यैर्यन्त्रं पूजनीयं । आशातना टालवी. प्रातः श्वेतगोदुग्धेन प्रक्षाल्य पिबेत् । अथवा शर्करापान पिबेत् ततः सिद्धिः । क्षाराम्लंवर्जनं तद्दिनं । वर्षे वर्षे कार्य । प्रतिष्ठा-मान-महत्त-जसराज्यमानता - लक्ष्मीप्राप्तिर्भवति । एषा विद्या सर्वोत्कृष्टा । कुपात्रे न देया । इति जिनदत्तसूरिजी री प्रातस्मरणा ।। छ । ॥ अथ पद्यावती साधनविधि : ५ ॥ ॥ ॐ ह्रीं नमः । एषा ह्रीं - लेखानामविद्या । अस्या उपवासो यथा कृष्णाऽष्टम्यां चतुर्दश्यां वा । श्री पार्श्वनाथस्य दक्षिणबाहोर्दिसाग्रे पद्यासनेनोपविश्य कृतोपवासो द्वादशसहस्राणि जपेत् । ततः कृतः पुरश्चरणो भवेत् । त्रिसन्म्यं अष्टशतं जपेत् । सप्तभिर्दिनै गन्थशतत्रयं गृहणाति । उदकं सप्ताभिमंत्रितं कृत्वा । अक्का (क्वा) को द्दीषण्मासान् पिबेत् स कविर्भवति । सर्वशास्त्राणां वेत्ता भवति । सतत जसे(पे)न सर्वजनप्रियो भवेत् मुद्रामंजलिं बद्धवा जपेत् चौरा बद्ध भवन्ति । व्याघ्रादिभयं न भवति । स्मरणादेव देव्यात्मसिद्धि भ(भ)वति । बद्धो रुद्रो वा जपेत्, प्रसीदती(ति) राजा । राजकुलं वा प्रविशन् जपेत् राज्ञः प्रियो भवति ।...अलक्तेनाङ्गुष्ठं लिप्त्वा अथवा षङ्गमादर्शयोः त्रिशूलहस्तां देवीं अवतीर्णा पश्यन्ति, वाग्देवी वा । अन्येऽपि दारकदारिकाणां चक्षुः सप्ताभिमन्त्रितं कृत्वा खङ्गादर्श दर्शयेत् सर्वेऽपि पश्यन्ति, यदेव नष्टं द्रव्यं तत्रैव पश्यन्ति येनापहतं सोऽपि तत्रैव नीलवस्त्रां स्त्रियं पश्यति रक्ताम्बरधरो च कबंधं स्त्री पुरुषयोर्यदि पश्यन्ति, तदा सप्तरात्रेण मृत्युर्भवति । यत्किंचिद्विपरीतं तत्सर्व दुःखाय । पुष्पं छत्रं ध्वजं चैव कलशं खङ्जमेव च । पश्यन्ति वृषभं चैव शुभान्येतानि लक्षयेत् ।। सर्वकर्मकरी ह्येषा ही लेखानामविद्या, उदकं सप्तवारान् जप्तं दृष्टि निवारयति । तर्जनीमेक विंशतिवारान् ज(८)त्वा शत्रूत्रून्) तर्जयेत् स्तंभो भवति । उदकपूर्णघटं सप्ताभिमंत्रितं कृत्वा भाजनावेशं करोति, कुमारकुमारिकाणां वा वेशं करोति । सौंडिकगृहात् सप्ततृणानि गृहीत्वानेनाभिमन्त्र्य चतुःपथे निखनेत् । सर्वनगरेषु शौंडिकाणां मुरा विनश्यति। काकमाचीकुशममष्टरात्राभिमन्त्रितं कृत्वा श्मशाने निखनेत्, रात्रौ स्वपंति(?) कश्चित् बुध्यते । सर्वेषां उधृते मोक्षः यमुदि(दि)श्य काकपक्षान् जुहोमित(?) मुच्चाटयति । निम्बपत्राणि जुहुयात् पिशाचेन गृह्यते । पुष्पमभिमन्य गृहगृहीतस्य दर्शयेत् । पुष्पमाघ्राय गच्छन्ति, यन्त्रं शस्त्रं च स्तम्भयति । आकाशे पक्षिण: पातयति दंशमशकमत्कुणानां दंष्ट्राबाधं करोति । भस्मवालुकयाभिमन्त्रितं या नदीतीरेऽष्टशतं जपेत् तां प्रक्षिप्य नदी स्तंभयति । अन्नं सप्ताभिमन्त्रितं भक्षयेत् दिने दिने श्रीर्भवति । कंठमात्रमुदकमवतीर्याऽष्टसहस्रं जपेत्, कन्यामाकर्षयति । जलमध्ये रविबिम्बं पश्यत्(ति) कणवीराऽष्टं जुहुयात, वस्त्राणि लभते यवर्णानि वस्त्रपुष्पाणि तवर्णानि वस्त्राणि लभ्यते । अर्द्धरात्रौ श्मशाने गत्वा शबहृदयस्योपरिष्टात् जपेत् तस्य जिह्वा निर्गच्छति तां छित्त्वा गृहीत्वा खड्गविद्याधरो भवति । असुरविवरं गत्वा स्वसरुद्विरेण(?) रक्तानां निंबसमिधा अष्टसहसं जुहुयात् । दह्यमाना असुरकन्या निर्गच्छंति । ताश्च विलंब(?) प्रवेशयति तामिः सह क्रीडयेत् । न्यग्रोधतरोरध अष्टसहसं जपेत् । यक्ष(क्षि)ण्या(यो) (णी) (आ)याति । सा चात्मनः भक्तं दत्ते) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005139
Book TitleParshwanathopasargaharini Shasandevi Shree Padmavatimata
Original Sutra AuthorN/A
AuthorNandlal B Devluk
PublisherArihant Prakashan
Publication Year1995
Total Pages688
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy