SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ જ્યાં વર્તમાન ચોવીશીના વીશ તીર્થકરો નિર્વાણ પામ્યા છે સમેતશીખરજીમાં ધરણેન્દ્ર અને પદ્માવતીજી યુગલ સ્વરૂપમાં પદ્માસને છે શ્રી સમેતશિખરમાં બિરાજમાન - अहीनभार्या विभया बिलेशये, निषेदुषी स्वगफले च बिभ्रती, अहीनभार्या विभया बिलेशये, पद्मावती यच्छतु वागिछतानि चः ॥ सरस कुसुममालया नित्यमुत्फुल्लया प्रोल्ल सद्गन्ध विस्तारया सुन्दराकारया कान्तिसम्भारया केतकीस्फारया चम्पकोदारयाऽलङ्कृतोरःस्थललोकलब्धीदरा नम्रविद्याधरा, पत्रलेखाधरा अर्थ्यशुद्धाम्बरा, पार्श्वसेवापरा, ध्यानबद्धादरा पादप्रद्मद्विरेकी भवन्नागरा सर्वगीर्वाणरामाऱ्यामानाद्भुत श्रीभरा, विपुलकमललोचना नागनाथाग्रपत्नी प्रसिद्धा । समृद्धा प्रगल्भी भवत्सर्वशास्त्रार्थवैशधसद्यस्कपद्यादि सन्दर्भगर्मीकृतात्यन्त - बुद्धि - प्रदीपैः प्रबुद्धैर्मनः पद्मकोशे घृता भक्तितः शक्तितः सेवकानन्दसन्दोह - संसाधिनी, पूर्णपुण्यप्रथा सूचकाद्भुत वादिन निर्घोष - गम्भीर पार्श्व - प्रदेश - प्रकामोत्सवैः शोभिता, जयति विजयसिंह सूरीश्वराणां यशः कीर्ति विख्यातिविस्तारिणी, स्फारसिंहासनस्था, शरीरघुद्योतिताऽशेष - सामाजिका काश्यपीमण्डला - खण्डतेजः प्रचारा, प्रभुप्रोक्तसिद्धान्त भक्ति - भवच्चित्तवृत्ति प्रतिव्रात - सन्तोष - सन्दोह - सिन्धु - प्रभूल्लासचन्द्र प्रभा - सदागुण - श्रेणि शुभ्रीकृतानेक लोकाकला - कौशल - भ्राजिता, बुध गजविजय - प्रकृष्टार्थ सार्थप्रदा, मोहितानेक विद्वज्जना, कामस्मा, वरज्ञान - विज्ञान लीला विलासश्रिया, स्फार धम्मिल्ल - संविकुरत्कान्ति - कर्पूर कस्तूरिकास्तोम - सम्प्रीणितानेकलुभ्यद् - भ्रमद् - भुंग पङ्क्ति - प्रभावा, तथा भाग्य सौभाग्य - सौख्य - प्रगल्भ - स्वभावैक भूमिः सदाऽऽशालता वाटिका, विश्वदेवीवृत्ता देवी पद्मावती only - पं. अमृतकुशल
SR No.005139
Book TitleParshwanathopasargaharini Shasandevi Shree Padmavatimata
Original Sutra AuthorN/A
AuthorNandlal B Devluk
PublisherArihant Prakashan
Publication Year1995
Total Pages688
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy