SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ सन्नन्त प्रया १४५ ३ मुमुक-- पताम् घेताम् पन्ताम् पस्वषेथाम् मध्वम् ४ अपिपृच्छिष- ताम्नतम् त म अपिपृच्छिषा-वम पावहै षामहै ५ अपिपृच्छि षीत् षिष्टाम् पिषुः षी: षिष्टम् षिष्ट विषम् ४ अमुमुक-षतषेताम् षन्त षथाःषेथाम् षवम् षे विष्व शिष्म षावहि षामहि ६ पिंपृच्छिपाम्बभू-व वतु: वु: विथ वथु: व व विव विम ५ अमुमुक्षि-ष्ट पाताम् षतष्ठाः पाथाम इदम /ध्वम् पिपृच्छिषाञ्चकार पिपृच्छिषामास घि प्वहि महि ७ पिपृच्छिण्या- त् स्ताम् सुः : स्तम् स्त सम् स्व स्म ६ मुमुक्षाञ्च-के काते किरे कृषे काथे कृढवे के कृवहे कमहे ८ पिपृच्छिषिता-" गैर: सि स्थ. स्थ स्मि: स्मः मुमुक्षाम्बभूव मुमुक्षामास ९ पिच्छिषिष्य-ति तःन्ति सि थ य पिपृच्छिषिष्या७ मुमुक्षिषि- ष्ट यास्ताम् रन् ठाः यास्थाम् ध्वम् मि व: मः य वहि महि १० अपिपृच्छिषिष्य-त् ताम् न् : तम् तम् ८ मुमुक्षिता-" रो र. से माथे ध्वे हे स्वहे महे अपिपरिछषिष्या- व म ५ मुमुक्षे- ध्यने ध्येते ध्यन्ते ध्यसे ध्येथे ध्यध्वे ध्ये १४९९ तनूयी [ तन् । विस्तारे । यावहे यामहे १ तितनिष- तित: निसि य य तितनिषा-मि वः मः १० अमुमुक्षि-व्यत ष्येताम् हन्त व्ययाः ध्येयाम् व्यध्वम २ तितनिषे- त् ताम् युः : तम त यम् व म ध्ये व्यावह प्य महि ३ तितनिष- तु/तात् ताम न्तु " तात् तम् त पक्षे मुमु स्थाने मो इति ज्ञेयम् तितनिषा-णि ब म १३३६ लिखत् [लिख ] अक्षरविन्यासे । ४ अतितनिष-त् ताम् न : तम् त म अतितनिषा-व म १लिलेखिष-नि त:न्ति सि यः थलिले खिषा-मि वःमः | ५ अतितन-षीत् विष्टाम् गिषुः पिष्टम् विष्ट मिंगम २ लिलेखिपे- ताम् युः : तम त यम् व म शिष्व विष्म ३ लिलेखि५- तु/तात् तु" तात् तम् त ६ तितनिषाञ्च-कार ऋतु: क्रुः कर्थ क्रथुः क्र कार/करकृवक्रम लि.लेखिषा- णि बम ___ तितनिषाम्बभूव तितनिषामास ४ अलिलेंखि - तामन : तम त म अलिलेखिशा-व ७ तितनिष्या-तू स्ताम् सुः : स्तम स्त सम् स्व स्म ५ अलिलेखि - पीत विष्टाम विषु: पीः शिष्ट१ षिष्ट विषम् ८ तितनिषिता- " रो रः सि स्थः स्थ स्मि स्वः स्मः विश्व षिम ९ तितनिषिष्य- ति तः न्ति सि थः य तितनिषिष्या-मि ६लिलेखिषाञ्च कार क्रतुः क्रुः कर्थ कथः क कार करककृम वः म: लिले खिसम्बभूव लिलेखिपामास १० अतितनिषिष्य- न् ताम् न् : तम् त म ७ लिलेखिष्या-त् स्ताम सुः : स्तम स्त सम् स्व म्म अतितनिषिष्या-व म ८ लिलेखिषता." रौर: मि स्थ; स्थ स्मि स्वः समः १ तिस- तितः ति सि थः य तितंसा-मि वःमः ९ लिलेखि षष्य तिता न्त मि य य लिलेखिषिष्या २ तितंसे- तु ताम् युः : तम् त यम् व म मिव: म: ३ तितंस- तु तात् ताम न्तु "तात् तम् त १० अलिलेखिषिष्य- ताम न् : तम त म तितंसा-नि व म अलिले खषेप्या व म ४ अतिस- ताम् न तम् अतितंसा- व म पक्षे लिले स्थाने लिलि-इति ज्ञेयम ५ अतितं- सीत् सिष्टाम सिषुः सीः सिष्टम् सिष्ट सिषम् १३४७ प्रछन [प्रब्छू ज्ञीप्सायाम । सिव सिष्व पिच्छि५-ति तः ति सि थःथ पिच्छिषा-मिव: मः | ६ तिरांसाञ्च-कार ऋतु: कु: कर्थ क्रथुः क्र कार/कर कृत्र कम २ पिपृच्छिये- न ताम यु: : तम् त 'यम् व म तितंसाम्बभूव तितंसामास ३ पिपृच्छिष- तु/तात् ताम् न्तु "/तात् तम् त ७ तिसंस्या- त् स्ताम् सुः : स्तम् स्त सम् स्व स्म पिपृच्छिषा- णि वम ८ तितंसिता- " रौ : सि स्थ: स्व स्मि स्वः स्मः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005138
Book TitleAbhinav Hem Laghu Prakriya Part 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1988
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy