SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ०६ ****************** १ भू सत्तायाम् । भवितुमिच्छतीति १ बुभूष- ति तः न्ति सि थः थ बुभूषा- मि वः मः २ बुभूषे सम्म त यमू व म तू यु:: ३ बुभूषतु सत्ताम् तु" तानू तम त बुभूषा-विम " સન્નન્ત પ્રક્રિયા ४ अबुभूष त् ताम् न : तम् तम् अबुभूषा व म ५ अबुभूषीत् षिष्टाम षिषुः षिष्टम षिष्ट षिषम् विषिष्म ६ बुभूषाकार कतुः कुः क क क कार कर कृष म : Xxxxxxxxxxxxxxxx बुभूषाम्बभूव बुभूषामास ७ बुभूच्या स्ताम् सुस्तम व समू स्वस्म ८ बुभूपिता- गेर: मिस्थ स्थ स्मि स्वः स्मः ९ बुभूति थप भूषिष्या मि ७ दांम् [ दा] दाने । वः मः १० अनुभूषिष्य तु तत्ततम् (अनुभूषिष्या व म १ दिवस तितः न्ति स थ २ दिसे सामू राम त यमू व म तम व दिरसानिम मतम् अदित्सा व म ३ दिवस तु तानू साम" ४ अदित्सत् ता ५ अदिन - सीत सिष्टम सिषुः सी. सिष्टम सिष्ट विषम सिष्व मि ६ दिवसाचकार तुकार कर कूच कृप दित्साम्बभूव दित्सामास Jain Education International थ दिस्सा मि वः मः — ७ दित्स्यास्ताम् सुः स्तम् स्त सन् स्ब स्म ८ दित्सिता" गे र सिस्थः स्थ स्मि स्वः स्मः ९ दित्सियति तः न्ति हि या य दित्सिया - मि बः मः १० अदित्लिय तू साम्न् समूतम् (अदित्सिया व म २६ ऋ [ऋ] प्रापणे । १ अरिरिष तिमिसियः य अरिरिषामिव म २ अरिरिपेतू साम युतम् यम् व म ३ अरिरिष- तु तातू ताम् न्तु तात् तम त 33 आरिरिषाणिव म ४ आरिरिप तू सामू न तम् तम् आरिरिया व म - ५ आरिरि-षीत पिष्टाम् षिपुषीः पिष्टम् षिट विषम् षिष्वषिम ६ अरिरिषाम्बभूवतुः विथ वधु व व विव विम अरिरिषाकार अरिरिपामास ભનિત લધુકક્રિયા ७ अरिरिच्या- तू स्ताम् समस्त सम्स्त्ररूम " रौ र सि स्थः स्थ स्मि स्वः स्मः ८ अरिरिथिता " से र. ९ अशिविषिष्यति त ति स य य अरिरिष्यामि व १० आरिरिषिष्य तू न्तम भ (आरिरिषिध्या व म १९४ अट [ अ ] गतौ । १ अटिटिष- तितः न्ति स थ थ अटिटिषा-मि वःमः २ अटिटिषे- त् ताम् यु : म त यम् व म ३ अटिटिष- तु शत् तम न्तु तात् तम् त अटिटिपा णि म " ४ आटिटिष- तू ताम् नू तम् तम् आटिटिषा व म ५ आटिटि - पीतू षिष्टाम् षिषुः षीः षिष्टम् षिष्ट षिषम् षिष्वषिष्म अटिटिषाम्बभूव यवतुः यु. विथ वधु व व विव विम अटिटिषाञ्चकार अटिटिषामास ६ ७ अटिटिष्या- त् स्ताम् सुः ८ अटिटिपिता- "रो र सि स्तम् स्त सम् स्वस्म स्थः स्थ स्मि स्वः स्मः ९ अटिटिषिष्य - तितः न्ति सि थः थ अटिटिषिष्या - मि वः मः १० आटिटिषिष्य-त् ताम् न् : तम् तम् (आटिटिया व म २१३ पठ [ पठ् ] व्यक्तायां वाचि । १ पिपठिष- तितः न्ति सि थः थ पिपठिषा- मि वः मः २ पिपठिषे तू साम् युतम् स यमू व म ३ पिपठिष- तु वा सामू न्तु "सात् तमू त तात् पिपठिषा णि बम ४ अपिपठिषामन्तम् तम् अपिपठिया व म ५ अपिपठिषीत् पिष्टाम चिपुः श्रीः पिष्टम् विष्टविष विश्व पिग्म ६ पिपठिषाम्बभूवतुः विध वधु व व विव विम पिपठिषाञ्चकार पिपठिषामास ७ पिपठिया तू स्ताम् सुः स्तम् स्त सम् स्व स्म For Private & Personal Use Only www.jainelibrary.org
SR No.005138
Book TitleAbhinav Hem Laghu Prakriya Part 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1988
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy