SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ 1.४ અભિનવ લઘુપ્રક્રિયા म. मा. ज्ञापयेत् ज्ञापयेताम् ज्ञापयेयुः ज्ञापयेः ज्ञापयेतम ज्ञापयेत ज्ञापयेयम् ज्ञापयेव ज्ञापयेम ज्ञापयतु/ज्ञापयतात् ज्ञापयताम ज्ञापस्नु ज्ञापय , ज्ञापयतम् ज्ञापयत ঘানি ज्ञापयाव ज्ञापयाम अज्ञापयत् अज्ञापयताम अज्ञापयन् भज्ञापयः अज्ञाश्याम अज्ञापयत अज्ञापयम् अज्ञापयाव अज्ञापयाम अजिज्ञपत् अजिज्ञपताम अजिज्ञपन् अजिज्ञाः अंजज्ञातम् अजिज्ञात अजिज्ञपम जिज्ञपाव भजिज्ञपाम शाग्याञ्चकार ज्ञापयाञ्चक्र: ज्ञापयाञ्चकु: ज्ञापयाचकर्थ ज्ञापयाञ्चक्रथुः ज्ञापगावक ज्ञापयाञ्चकार/चकर ज्ञापयाञ्चकव पाञ्चम ज्ञापयाम्बभूव ज्ञापयामास ज्ञाप्यात् ज्ञाप्यास्ताम् ज्ञाप्यासुः ज्ञाप्या: ज्ञाप्यास्तम् ज्ञाप्यास्त ज्ञाप्यासम् ज्ञाप्यास्व ज्ञाप्याल ज्ञापयिता ज्ञापयितारौ ज्ञपयितारा ज्ञापयितासि ज्ञापयितास्थः ज्ञापयितास्थ ज्ञापयितास्मि ज्ञापयितास्वः ज्ञापयितास्मः ज्ञापयिष्यति ज्ञापयिष्यतः ज्ञापयिष्यन्ति शापयिष्यमि ज्ञापयिष्यथः ज्ञापयिष्यथ शारयिष्यामि शापयिष्यावः शापयिष्यामः अशापयत अज्ञापयेताम् अशापयन्त अशाग्यथा: अशापयेथाम् अशापयध्वम् अशापये अज्ञापयावहि अशापयामहि अजिज्ञात अजिशपेताम् अजिशपन्त अजिज्ञपथाः अजिशपेथाम् अजिशपध्वम् अजिशपे अजिशपावहि अजिशपामहि ज्ञापयाञ्चके शापयाञ्चक्राते ज्ञापयाञ्चकिरे शापयाञ्चकृषे शापयाञ्चक्राये ज्ञापयाञ्चकृदवे शापयाञ्चक्रे शापयाञ्चकृवहे शापयाञ्चकमहे शापयाम्बभूव ज्ञापयामास शापयिषीष्ट सापयिषीयास्ताम् ज्ञापयिषीरन् सापयिषीष्ठाः शापयिषीयास्थाम शापयिषीदवम्बम् सापयिषीय शापयिषीवहि ज्ञापयिषीमहि शापयिता ज्ञापयितारी शापतिारः सापयितासे शापयितासाथे ज्ञापयिताध्वे सापयिताहे शापयितास्वहे शापयितास्महे ज्ञापयिष्यते ज्ञापयिष्यते ज्ञापयिष्यन्ते ज्ञापयिष्यसे ज्ञापयिष्येथे ज्ञापयिष्यध्वे ज्ञापयिष्ये ज्ञापयिष्यावहे ज्ञापयिष्यामहे अज्ञापयिष्यत अज्ञापयिष्येताम् अज्ञापयिष्यन्त अज्ञापयिष्यथाः अज्ञापयिष्येथाम् अज्ञापयिष्यध्वम् अज्ञापयिष्ये ज्ञापयिष्यावहि भज्ञ पयिष्यामहि मारणतोषणनिशाने तु ज्ञपयति । अजिज्ञपत् । म. "पयामि अशापयिष्यताम् अशापयिष्यनू अज्ञापयिष्यतम् अशापयिष्यत अशापयिष्याव अभापयिष्याम अज्ञापयिष्यत् अशापयिष्यः अशापयिष्यम शापयते शापयसे शापये चारयः चारयेम 1568 चुरणू [चु२] स्तेये । चारयति चोरयतः चारयन्ति चारयसि चोरयथः चोरयथ चोरयामि चोरया: चारयामः चारयेत् चारयेतोम् चारयेयुः चारयेतम् चारयेत चारयेयम् चोरयेव चोरयतु/चारयतात् चोरयताम चारयन्तु चे रय/ चोरयतम् चोरयाणि चारयाव चोरथाम अचारयत् अचारयताम् अचारयन् मचारयः अचारयतम् अचारयत अचोरयम् अचोरयाव अचारयाम शापयेते शापयेथे शापयावहे शापयेयोताम शापयेयाथाम् ज्ञापयेवहि ज्ञापयेताम ज्ञापयेथाम् शापयावहै शापयन्ते शापयध्वे सापयामहे शापयेरन् सापयेध्वम् शापयेमहि शापयेत शापयेथाः शापयेय चोरथत शापयताम् ज्ञापयस्व शापये शापयन्ताम् शापयश्चम शापयामहै Jain Education International www.jainelibrary.org For Private & Personal Use Only
SR No.005138
Book TitleAbhinav Hem Laghu Prakriya Part 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1988
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy