SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ૧૨ અભિનવ લઘુપ્રક્રિયા भा. दूषधिषीष्ट दूषयिषीयास्ताम् दूषयिषीरन् । दूषयित्रीष्ठाः दूषयिषीयास्थाम् दूषयिषीदवम्-ध्वम् । दूषयिषीय दूधयिषीवहि दूषयिषीमहि दूषयिता दूषयितारौ दूषयितारः दूषयितासे दूषयितासाथे दूषयितावे दूषयिताहे दूषयितास्वहे दूषयितास्महे दूषयिष्येते दूपयिष्यन्ते दूषयिष्यसे दूषयिष्येथे दूषयिष्यध्वे दूधयिध्ये दूषयिष्यावहे दूषयिष्यामहे भदूषयिष्यत अदूषयिष्येताम् अदूषयिष्यन्त अदूषयिष्यथाः अदूषयिष्येथाम् अदूषयिष्यध्वम् अदूषयिष्ये । अदूषयिष्यावहि अदूषयिष्यामहि दूधयिष्यते 1248 लीडूच [ली] श्लेषणे । लियो नान्तः स्नेहद्रवे इति ने । विलीनयति विलीनयतः विलीनयन्ति विलीनयसि विलीनयथः विलीनपथ विलीनयामि विलीनयाव: विलीनयामः विलीनयेत् विलीनयेताम् विलीनयेयु: विलीनये: बिलीनयेतम् विलीनयेत विलीनयेयम् विलीनयेव विलीनयेम विलीनयतु/विलीनयतात् विलीनयताम् विलीनयन्तु विलीनय/ . विलीनयतम् विलीनयत विलीनयानि विलीनयाव बिलींनयाम व्यलीनयत् व्यलीनथताम् व्यलीनयन् व्यलीनयः व्यलीनयतम् व्यलीनयत 5थलीनयम् पलीनयाव व्यलीनयाम व्यलीलिनत्य लीलिनताम् व्यलीलिनन् लीलिनः व्यलीलिनतम व्यलीलिनत ध्यलीलिनम् व्यलीलिनाव व्यलीलिनाम विलीनयाञ्चकार विलीनयाञ्चक्रतुः विलीनयाञ्चकः विलीनयाञ्चकर्थ बिलीनयाञ्चक्रथुः विलीनयाञ्चक विलीनयाञ्चकार चकर विलीनयाञ्चकृव विलीनयाञ्चकम विलीनयाम्बभूव विलीन यामास मा. बिलीन्गत् विलीन्यास्ताम् विलीन्यासुः विलीन्याः विलीन्यास्तम् विलीन्यास्त विलीन्यासम् विलीन्यास्व विलीन्यास्म विलीनयिता विलीनयितारौ विलीनयितारः विलीनयितासि विलीनयितास्थः विलीनयितास्थ विलीनयितास्मि विलीनयितास्वः विलीनयितास्मः विलीनयिष्यति विलीनयिष्यतः विलीनयिष्यन्ति विलीनयिष्यसि विलीनयिष्यथः विलीनयिष्यथ विलीनयिष्यामि विलीनयिष्याव: विलीनयिष्याम: व्यलीनयिष्यत् व्यलीनयिष्यताम् व्यलिनयिष्यन् व्यलीनयिष्या व्यलीनयिष्यतम् व्यलीनयिष्यत व्यलीनयिष्यम् न्यलीनयिष्याव व्यबीनयिष्याम विलीनयते विलीनयेते विलीनयन्ते विलीनयसे विलीन येथे विलीनयध्वे विलीनये विलीनयावहे विलीनयामहे विलीनयेत विलीनयेयाताम् विलीनयेरन् विलीनयेयाथाम् विलीनयेध्वन् विलीनयेय विलीन रेवहि विलीनयेमहि विलीनयताम विलीनयेताम विलीनयन्ताम विलीन यस्व किलीनयेथाम् विलीनयध्वम विलीनग विलीनयावहै विलीनयामहै यलीनयत व्यली नयेताम् व्यलीनयन्त व्यलीन स्थाः कर लीन थाम् व्यलीनयध्वम् व्यलीनये व्यली नयावहि व्यलीनयामहि व्यलीलिनत व्यलीलिनेताम व्यलीलिनन्त व्यलीलिनथाः व्यलीलिनेथाम् व्यलीलिनभ्वम व्यलीलिने व्यलीलिनावहि व्यलीलिनामहि विलीनयाञ्चक्रे विलीनयाञ्चक्राते विलीनयाञ्चक्रिरे विलीनयाञ्चकृषे विलीनयाञ्चकाथे विलीनयाञ्चकृदवे विलीनयाञ्चक्रे विलीनयाञ्चकवहे विलीनयाञ्चकृमहे विलीनयाम्बभूव विलीनयामास भा. विलीनयिषीष्ट विलीनयिषीयास्ताम विलीनयिषीरन् विलीनयिषीष्ठाः विलीनयिषीयास्थाम् विलीनयिषीदवम्-श्वम् विलीनयिषीय विलीनयिषीवहि विलीनयिषीमहि विलीनयिता विलीनयितारौ विलीनयितार: विलीनयितासे विलीनयितासाथे विलीनयिताध्वे विलीनयिताहे विलीनयितास्वहे विलीनयितामहे विलीनयिष्यते विलीनयिष्येते विलीनयिष्यन्ते विलीनयिष्यसे विलीनयिष्येथाम् विलीनयिष्यध्वे विलीनयिष्ये विलीनयिष्यावहे विलीनयिष्यामहे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005138
Book TitleAbhinav Hem Laghu Prakriya Part 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1988
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy