SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ગિત પ્રક્રિયા ૧૨૫ व. वत येते वर्त यते वत'यसे वतये रमयेयुः रमयेत रमयेम रमयेत् रमयेताम् रमयः रमयेतम् रमयेयम् रमयेव रमयतु/रमगतात् रमयताम् रमय/ , रमयतम् रमयाणि रमयाव वयेत वर्तयेथाः वर्तयेय वर्तयताम् रमयन्तु रमयत रमयाम वयस्व वर्तमै अवर्तयत अवर्तयथाः अवर्तये अवीवृत्त अवीवृतथाः अवीवृते अववर्तत वर्तयाञ्चक्र वर्तयाञ्चकृषे वर्तयाञ्चक्रे वर्तयाम्बभूव मा. वर्तयिषीष्ट वर्तयिषीष्ठाः वर्तयिषीय धर्तयिता वर्तयितासे वर्शयिताहे वन यन्ते वत'येथे वत यध्वे वत'यावहे वतयामहे वर्तयेयाताम् वर्तयेरन् येयाथाम् वष्यध्वम् वर्तयेवहि वर्तयेमहि वर्तयेताम् वर्तयन्ताम् वर्तयेथाम् वर्तयध्वम् वर्तयावहै वर्तयामहै अवर्तयेताम् अवर्तयन्त अवर्शयेथाम् भवर्तयध्वम् अवर्तयावहि अवर्तयामहि अवीवृतेताम् अवीवृतन्त अवीवृतेथाम् अवीवृतध्वम् अभीवृतावहि अवीवृतामहि भवर्तेताम् भवन्ति इ. वर्तयाञ्चक्राते वर्तमाञ्चक्रिरे । वर्तयाञ्चकाथे बर्तयाञ्चकृहवे पायाञ्चकृवहे वर्तयाञ्चकृमहे घर्तयामास वर्तयिषीयास्ताम् वर्तयिषीरन् वयिषीयास्थाम् वर्तयिषीदतम्-ध्वम् वर्तयिषीवहि वर्तयिषीमहि वर्तयितारौ वर्तयितारः वर्तयितासाये वर्तयिताध्वे वर्तयितास्वहे वर्तयितास्महे वर्तयिष्येते वर्तयिष्यन्ते वर्तयिष्येथे वर्तयिष्यध्वे वर्तयिष्यावहे वर्तयिष्यामहे अमरयत् अरमयताम् अरमयन् अरमयः अरमयतम् अरमयत अरमयम् अरमयाव अरमयाम अरीरमत् अरीरमताम् अरीरमन् अरीरमः अरीरमतम् अरीरमत अरीरमम अरीरमाव अरीरमाम रमयाञ्चकार रमयाञ्चक्रतुः रमयाञ्चकु: रमयाञ्चकर्थ रमयाञ्चक्रथुः रमयाञ्चक रमयाकार/चकर रमयाञ्चकृत रमयाञ्चकम रमयाम्बभूव रमयामास मा. रम्यात् रम्यास्ताम् रम्यासुः रम्यास्तम् रम्यास्त रम्यासम रम्यास्व रमयिता रमयितागे रमयितारः रमयितासि रमयितास्थः रमयितास्थ रमयितास्मि रमयितास्व: रमयितास्मः रमयिष्यति रमयिष्यतः रमयिष्यन्ति रमयि यसि रमयिष्यथा रमयिष्यथ रमयिष्यामि रमयिष्यावः रमयिष्यामः रम्यास्म वर्तयिष्यते वर्तयिष्यसे बर्तयिष्ये अरमयिष्यत् अरमयिष्यः अरमयिष्यम् अरमयिष्यताम् अरमयिष्यतम् अरमशिष्याव रमयेते रमयते रमयसे रमयेये अवर्तयिष्यत अवयिष्येताम् अवर्तयिष्यन्त अवर्तयिष्यथाः अवधिष्येथाम् अवर्तयिष्यध्वम् अवतथिष्ये अवर्तयिष्यावहि अवयिष्यामहि रमये अरमयिष्यन् अरमयिष्यत अरमयिष्याव रमयान्ते रमयध्वे रमयामहे रमयेरन् रमयेध्वम् रमयेमहि रमयान्ताम् रमणध्वम् रमयामहै रमयेत रमयेथाः रमय रमयावहे रमयेयाताम् रमयेयाथाम् रमयेवहि रमयेताम् रमयेथाम् रमयावहै 989 रमि [रम्] क्रीडायाम् । रमयति रमयत: रमयन्ति रमयसि रमयथ: रमयथ रमयामि रमयाव: रमयामः रमयतार रमयस्व रमये Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005138
Book TitleAbhinav Hem Laghu Prakriya Part 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1988
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy