SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ व. स. १. घ. भ. प. ५. ર म. 893 [] दीप्तौ । राजयति राजय सि राजयामि स. राजयेत् राजयेः राजयेयम राजयतु / राजयतात् राजयताम् राजय | राजयतम् राजयानि राजयाव अराजयत् अराजयः अराजयम् मा. राज्यात् राज्याः भरराजत् अरराज: अरराजम् 33 राज्यासम् राजयिता राजयिता सि राजयितास्मि राजयतः राजयथः राजयाव: राजयेताम् राजतम् राजयेव राजयिष्यति राजयिष्यसि राजयिष्यामि ६. राजयते राजय से राज राजयेत राजयेथाः राजयेय Jain Education International राजयन्ति राजयथ राजयामः राजयाञ्चकार राजयाञ्चकतुः राजयाञ्चक्रुः राजयाञ्चक्रथुः राजयाञ्चक्र राजयाञ्चकर्थ राजयाञ्चकार/चकर राजयाञ्चकुत्र राजशञ्चकृम राजयाम्बभूव राजयामास राजयेयुः राजयेत राजम राजयन्तु राजयत राजयाम भराजयताम् भराजयन् अराजयतम् अराजयत अराजयाव अराजयाम राजयिष्यतः राजयिष्यन्ति राजयिष्यथः राजविष्यथ राजयिष्यावः राजयिष्यामः क्रि. अराजयिष्यत् अराजयिष्यताम् भराजयिष्यन् अराजयिष्यः अराजयिष्यतम् अराजयिष्यत अराजयिष्यम् अराजविष्याव अराजयिष्याम अरराजताम् भरराजन् अरराजतम् अरराजत अरराजाव अरराजाम राज्यास्ताम् राज्यास्तम् राज्यास्व राजयितारौ राजयितार: राजयितास्थ राजयितास्थ राजयितास्वः राजयितास्मः राज्यासुः राज्यास्त राज्यास्म राजयन्ते राजयध्वे राज राजयेथे राजयावहे राजयामहे राजयेयाताम् राजयेरन् राजयेयाथाम् राजयेध्वम् राजयेवहि राजमह प. राजयताम् राजयस्व राजयै घ. म. प. ५. भ. मा. राजयिषीष्ट व. .. भराजयत अराजयथा: भराजये ६. अरराजत अरराजथा: अरराजे राजयाञ्चक्रे राजयाञ्चकृषे राजयाञ्चक्रे G. राजयाम्बभूव राजयिषीष्ठाः राजयिषीय कि. अराजयिष्यत राजयिता राजयितासे राजयिता राजयिष्यते राजयिष्यसे राजयिष्ये आसयेत् आसयेः राजयेताम् राजयेथाम् राजयावहै आस्यत् आसय: भासयम For Private & Personal Use Only અભિનવ લઘુપ્રક્રિયા राजयन्ताम् राजयध्वम् राजयामहे अराजयेताम् अराजयेथाम् भराजया वहि 33 राजेताम् अरराजेथाम् अरराजा वहि अराजयिष्येताम् भराजयिष्यन्त अराजयिष्यथाः अराजयिष्येथाम् भराजयिष्यध्वम् अराजयिष्यावहि अराजयि यामहि अराजयिष्ये भराजयन्त अराजयध्वम् भराजयामहि राजयाञ्चक्राते राजयाञ्चक्रिरे राजयाञ्चक्राथे राजयाञ्चकृद्भवे राजयाञ्चकृत्रहे राजयाञ्चकृमहे राजयामास राजयिषीयास्ताम् राजविषीरम् राजयिषीयास्थाम् राजयिषीद्रवम्-अम् राजयिषी वहि राजयिषीमहि अरराजन्त अरराजध्वम् अरराजामहि राजयितारौ राजयितार: राजयितासाथे राजविता राजयितास्वदे राजयितास्महे 932 असी [ अम् ] गत्यादानयोश्व आसयति आसयत: भासयसि आसयथः आसयामि आसयावः राजयिष्येते राजयिष्यन्ते राजभिये राजयिष्यध्वे राजयिष्याव हे राजयिष्यामहे आसयेयम् आसयतु / आसयतात् आसयताम् आसय / आस्यतम् आसयानि आसयेताम् आसतम् आसयेव भाश्यन्ति आसयथ आसयामः आसयेयुः आसयेत आसम आसयन्तु आसयत आसयाब आसयाम आसयताम् भासयन् आसयतम् आसयत आसयाव आसयाम www.jainelibrary.org
SR No.005138
Book TitleAbhinav Hem Laghu Prakriya Part 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1988
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy