SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ શૃિંગન્ત પ્રક્રિયા अर्पयिष्यते अर्पयिष्येते अर्पयिष्यसे अयेथे अर्पयिष्ये अर्पयिष्यावहे भ. क्रि. अर्पयिष्यत व. स. प श्र म. १. श्र. भ. क्रि. अर्पयिष्येताम् अर्पयिष्यन्त व्यर्पयिष्यथाः अर्पयिष्येथाम् अर्पयिष्यध्वे अर्पयिष्ये अर्पयिष्यावहि अर्पयिष्यामहि 47 ओनैं [ चै] शोषणे बापयतः वापयथः वापयावः वापयेताम् म् बापर्यात वापयसि वापयामि येत् वापयेः प वापयेव वापयत / वापयतात्वापयताम् वापय / वापयानि अवापयत् अवापयः अवापयम् भा. वाप्यात् वाप्या: अवी पत् अवीवपः अवीव म् वारयाञ्चकार י वापयतम् वापयाव अवापयताम् अबापयतम् अवापयाव वापयाञ्चक्रतुः वापयाञ्चक्रथुः वापयाञ्चक वायाञ्चकार / चकर वापयाञ्चकृत्र वापयाम्बभूव । वापयामास Jain Education International अवीपताम् अवीवपतम् अवीवपाव अर्पयिष्यन्ते अर्प वाप्पासम् वापयिता वापयितासि वापचितास्मि वापयितास्वः वापयिष्यति वापयिष्यतः अर्पयिष्यामहे । वापयन्ति वापयथ वापयामः वापयेयुः वापयेत वापयेम | वापयन्तु वापयत वापयाम | अवापयन् अवायत अवापयाम | अवीवपन् अवीवपत rature | वापयाञ्चक्रुः वापयाञ्चक्र वापयाञ्चकृम बाप्पास्ताम् वाप्यास्तम् वाप्यास्व वाप्यास्म वापयितारौ वापयितारः वापयितास्थः वापयितास्थ वाप्यासुः वाप्यास्त वापयितास्मः । वापविष्यन्ति वापयिष्यसि वापयिष्यथः वापयिष्यथ वापयिष्यामि वापयिष्यावः वापयिष्यामः । अपयिष्यत् अवापयिष्यताम् अवापयिष्यन् अवापयिष्यः अवापयिष्यतम् अवावयिष्यत अवापयिष्यम् अत्रापयिष्याच अवापयिष्याम | व. स. प. ह्य अ. प. व. भ. वापयते वापयसे वापये व. वापयेत वापयेथाः बापयेय म. वापयताम् वापयस्व वापये अत्रापयत अत्रापयथाः अवापये आ. बापयिषीष्ट वापयिषीष्ठाः वापयिषीय अत्रीत्रपत अवीवरथाः अवीव वापयाञ्चक्रे वापयाञ्चकृषे बापयाञ्चको वापयिता वापयितासे कि. अवापयिष्यत वापयिताहे वापयिष्यते वापयिष्य से वापयिष्ये वापयेते वापयेथे वापयावहे बापयेयाताम् वापयेयाथाम् वापयेवहि बापयाम्बभूव । वापयामास व्राजयति व्राजयसि व्राजयामि वाजयेत् व्राजये: ब्राजयेयम् वा वापयेथाम् वापयावहै For Private & Personal Use Only अवीवपेताम् वीवपेथाम् 137 व्रजु अवीपाव अत्रायेताम् अत्रापयन्त अवापयेथाम् अवापयावहि ૧૧ वापयन्ते वापयध्वे वापयामहे । वापर वापयेध्वम् वापयेमहि । वापयन्ताम् वापयध्वम् वापयामहे वापयितास्महे । वापयिष्यन्ते वापयिष्यध्वे वापयिष्यावहे वापयिष्यामहे । अवापयिष्येताम् अवापयिष्यन्त अत्रापयिष्यथाः अवापयिष्येथाम् अवापयिष्यध्वम् अवापयिष्ये वापयिष्यावहि अवापयिष्यामहि अवापयध्वम् अत्रापयामहि अवीवपन्त raasaम् अवीवपाम । वापयाञ्चक्राते वापयाञ्चक्रिरे बापयाञ्चक्राथे वापयाञ्चकृद्भवे वापयाञ्चकृवहें वापयाञ्चकृमहे वापयिषीयास्ताम् वापयिषीरन् बापयिषीयास्थाम् वापयित्रीइवम्-ध्वम् वापयिषीवहि वापयिषीमहि । वापयितारौ वापयितारः वापयितासाथे वापयिताध्वे वापयितास्वहे वापयिष्येते वापयिष्येथे [ ब्रज् ] गौं । व्राजयत: व्राजय थः व्राजयावः व्राजयेताम् ब्राजयेतम् व्राजमेव ब्राजयन्ति ब्राजयथ ब्राजगामः व्राजयेयुः वाजयेत व्राजयम । www.jainelibrary.org
SR No.005138
Book TitleAbhinav Hem Laghu Prakriya Part 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1988
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy