SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ १०८ અભિનવ લઘુપ્રક્રિયા श्व. स्थापयिता स्थायितारौ स्थाथितारः क्रि. अस्थापयिष्यत अस्थापयिष्येताम् स्थापयिष्यान्त स्थायितासि स्थायितास्थः स्थायितास्थ अस्थापयिष्याथाः अस्थापयिष्येथाम् अस्थापयिष्याश्वम स्थाथितास्मि स्थायितास्वः स्थायितास्मः । अस्थापयिष्ये अस्थापयिष्यावहि अस्थापयिष्यामहि म स्थारयिष्यति स्थापयिष्यतः स्थापयिष्यन्ति 11 इ[इ] गतौ। स्थापयिष्यसि स्थापयिष्यथ: स्थापयिष्यथा व. आययति आययातः आययन्ति स्थापयिष्यामि स्थापयिष्यावः स्थापयिष्यामः ।। आयायसि आययथः आययथ अस्थायिष्यत् अस्थापयिष्यताम् अस्थापयिष्यन् आययामि आययावः आययामः । अस्थापयिष्यः अस्थापयिष्यतम् अस्थापयिष्यत आययेत् आयटोताम् आयोयुः अस्थापयिष्यम् अस्थापयिष्याव अस्थापथिष्याम आयो: आयोतम् आययेत 'ब. स्थापयते स्थापयेते स्थापयन्ते आययेयम् आययेव आययेम । स्थापयसे . स्थापयेथे स्थापयध्वे आयायतु/आययतात् आययताम् आगयन्तु स्थापये स्थापयावहे स्थापयामहे । आयय/ आययतम आययत स. स्थापयेत स्थापयेयाताम् स्थापयेरन् आययानि आययाव आययाम । स्थापयेथाः स्थापयेयाथाम् स्थापयेध्वम् आययत् आययताम आययन् स्थापयेय स्थापयेवहि स्थापयेमहि । आययः आययतम् आययत स्थापयताम् स्थापयेताम स्थापयान्ताम् आययम् आययाव आययाम । स्थापयस्व स्थापयेथाम स्थापयध्वम् अ. आयियत् आश्विनाम . आयियन् स्थापयै स्थापयावहै स्थापयामहै । आयियः आयियतम् आयियत __ अस्थापयत अस्थापयेताम् अस्थापयन्त आयियम् आयियाव आयियाम । अस्थापयथाः अस्थापयेथाम् अस्थापयध्वम् आययाञ्चकार आययाञ्चक्रतु: आययाञ्चकु: अस्थाश्ये अस्थापयावहिं अस्थापयामहि । आययाञ्चकर्थ आययाञ्चकथुः आययाञ्चक अतिष्ठिपत अतिष्ठिपेताम् अतिष्ठिपन्त आययाञ्चकार/चकर आययाञ्चकृव आययाञ्चकृम अतिष्ठिपथाः अतिष्ठिपेथाम अतिष्ठिपध्वम् आययाम्बभूव आययामास अतिष्ठिपे अतिष्ठियावहि अतिष्ठिपामहिं। भा. आय्यात् आय्यास्ताम् आय्यासुः स्थापयाञ्चक्रे स्थापयाञ्चक्राते स्थापयाञ्चक्रिरे आय्या: आय्यास्तम् माय्यास्त स्थापयाञ्चकृधे स्थापयाञ्चक्राथे स्थापयाञ्चकृढ़वे आय्यासम् आय्यास्व आय्यास्म । स्थापयाञ्चके स्थापयाञ्चकृत्रहे स्थापयाञ्चकृमहे आययिता आययितारौ आययितारः स्थापयाम्बभूव । स्थापयामास आर्यायतासि ___आययितास्थः आययितास्थ आ. स्थापयिषीष्ट स्थापगियास्ताम् स्थापयिषीरनू आययितास्मि आययितास्व: आययितास्मः । स्थापयिषीष्ठा: स्थापयिषी यास्था स्थापयिषीदवम् आर्यायष्यति आययिष्यतः आययिष्यन्ति स्थापयिंधीध्वम् आययिष्यसि आययिष्यथः आययि या स्थपयिषीय स्थापयिषीवहि स्थापयिषीमहि आययिष्यामि आययिष्यावः आययिष्यामः स्थापयिता स्थापयितारो स्थापयितार: आययिष्यत् आययिष्यताम् आययि यन् स्थापयितासे स्थापयितासाथे स्थापयितावे भाययिष्यः आययिष्यतम् आय यष्यत स्थापयिताहे स्थापयितास्वहे स्थापयितास्महे आययिष्यम् आययिष्याव आय येण्याम भ. स्थापयिष्याते स्थापयिष्यते स्थापयिष्टाध्वे | व आ ययते आययेते आययन्ते स्थापयिष्यसे स्थापटियेथे स्थापयिष्टान्ते आययसे आथयेये आययध्वे स्थापयिष्ये स्थापयिष्यावहे स्थापयिष्यामहे ।। आयये आययावहे आययामहे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005138
Book TitleAbhinav Hem Laghu Prakriya Part 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1988
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy