SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ સુિમન્ત પ્રક્રિયા व. स. प. ह्य अ. प. भा व. म. क्रि. ब. भावषति भावयसि भावयामि भावयेत् भावयेः भावयेयम् भावयतुः / भावयतात् भावयताम् भावय / भावथतम् भावयानि भावयाव अभावरत अभावयः अभावयम् अबीभवत् अवीवः अवनम् अवीभवाव भाग्यात् भाव्याः 1। भू सत्तायाम् । भावयतः भावयथः भावयावः भावयेताम् भावयेतम् भावव भाग्यासम् भावयिता भाववितासि भारताम " भावयाञ्चकार भावयाञ्चक्रतुः मावयाञ्चक भावयाञ्चक्रथुः भावयाञ्चकार कर भाववाच भावयाम्बभूव । भावयामास भावयते भावयते मात्रये Jain Education International EAAAAAE556666665555555 ॥ अथ तिमि ॥ SASARRR5KAAAAAA अभावयताम् अभावयन् अभावयतम् अभावयत अभावयाव भाग्याताम् भाग्यास्तम् भाव्यास्व भावयितारी भावयितास्थः भाववितास्वः भावयति भावयथ भावयामः भावयेयुः भावयेत भाव । भावयन्तु भावयत भावयाम । अभवताम् अबीमन् अबीभवतम् अवीमपत अधीनाम | भावयेते भावयेथे भावयावहे अभावयाम | भाव येष्यतः मावयिष्यन्ति भावविष्ययः भावयिष्यथ भावविपावः भावयिष्यामः । भावविष्यसि भाववि' यानि अमावयिष्यत् अमावयिता अभावष्यन् अभावविष्यः मात्र अमात भावन अमावश्या भावयाञ्चक्रुः भावयाञ्चक भावयाञ्चक्रम । भाव्यासुः भाव्यास्त भाव्यारम | भाववितारः भाववितास्य भावपितास्मः । अमावयिष्याम | भावयन्ते भाबमध्ये भावामहे | स. भावयेत प. 4. ६. 17. भावयेथाः भावयेय व. भावयताम् भावयस्व भाव भावविषय मावदिता भाववितासे भावयिता हे भावयिष्यते मावयिष्यसे मावयिष्ये क्रि. अभावयिष्यत् स. अभावयत अभावयथाः असाध्ये अबीभवत अवीभव भावयाम्यके भावयाञ्चकृषे गावयाञ्चक्रे भावयाम्बभूव । भावयामास आ. भावविषीष्ट भावविपीष्ठाः पापयति पाययसि पाययामि भावयेयाताम् भावयेरन् भावयेयाथाम् भावयेध्वम् भावयेवहि भावयेमहि । पाययेत् पाययेः पाययेयम् For Private & Personal Use Only भाववेतान् भावयन्ताम् भावयेथाम् भावयध्वम् भावयावहै भावषामहै। अभावयेताम् अभावयेथाम् भ्रमावचावहि १०५ अभावयन्त अभावयध्वम् अभाग्यामहि । वीभत अवीभवन्स अवभवेथाम् rarataम् अवीभरादहि nararमहि । भावयामते माचयाञ्चक्रिरे भावयाञ्चक्राथे भावयाञ्चकृद भावयाञ्चकृव भावयामहे । अमावयिष्येताम् अभावयिष्यन्त अमावयिष्यथाः भगावविश्वेषाम् अभावविष्य अभावयिष्ये अमावयिष्वावहि अभाविष्या महि 1 भावभिषीयास्ताम् भावयिषीरन् भावयिषीयास्ताम् भावविषीदवम् भावविषीध्वम् भावयिषीवहि भावयिषीमहि । भावचितारी भाववितारः भावयितासाथे भावविताये भावदितास्वभावयितास्मदे । । भावयिष्येते भावयिष्यन्ते भावविश्येये भावदिष्यध्वे भावयिष्याकडे भाषायाम 2 पां [पा ] पाने पाययतः पाययथः पाययावः पाययेताम् पाययेतम पाययेव । पापयन्ति गययथ पाययामः । पाययेयुः पाययेत पाययेम | www.jainelibrary.org
SR No.005138
Book TitleAbhinav Hem Laghu Prakriya Part 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1988
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy