SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ દેવમન્દિરામાં ભાગાસનાનાં શિલ્પ तत्रापि तेषां कर्तव्या भेदाश्चत्वार एव च । वासुदेवसमा कार्या वासुदेवगणा : शुभा : ॥ संकर्षणेन सदृशास्तद्गणाश्च तथा प्रद्युम्नेनानिरुद्धेन तद्गणा : तत्प्रभावा : स्मृता: सर्वे तदायुधधरास्तथा । नीलोत्पलदलश्यामाश्चन्द्रशुभ्रास्तथैव च ॥ तथा मरकताकारा : सिन्दूरसदृशप्रभाः । रूचकस्य तु मानेन वेश्या : कार्यास्तथा स्त्रिय : # वेश्यानामुद्धतं वेशं कार्यं शृङ्गारसंमतम् । मालव्यामानत : कार्या लज्जावत्य: कुलत्रियः ॥ स्मृता : I सदृशास्तथा ॥ नात्युन्नतेन दैत्यदानवयक्षाणां राक्षसानां वेशेन सालङ्कारास्तथैव च । तथैव न्च ॥ रूपवत्यस्तथा कार्या : पत्न्यो मनुजसत्तम । मातर: स्वेन रूपेण तथा कार्या नराधिप । पिशाचानां च पत्न्योऽपि कार्यास्तद्रूपसंयुताः । विभर्तृकास्तु कर्तव्यास्त्रिय : पलितसंयुताः ॥ सर्वालंकार वर्जिता : । शुवस्त्रपरिधाना : कुब्जा वामनिका, वृद्धा तथा रूपवती भवेत् ॥ Jain Education International * * * - विष्णुधर्मोत्तर, तृतीय खंड अध्याय ४३, ३ १८-२८ मे ४ अध्यायभां भागण देशविशेष, व्यसन, शयन, यान, वेश, सरिता, सागर, शैक्ष, शिमर, द्वीप, भूमंडल, शंभ, पद्म, निधि, થન્દ્ર, નક્ષત્ર, રાત્રિ ત્યાદિનુ ચિત્રમાં કેમ આલેખન કરવુ એ ८७ For Private & Personal Use Only www.jainelibrary.org
SR No.005125
Book TitleItihas ni Kedi
Original Sutra AuthorN/A
AuthorBhogilal J Sandesara
PublisherPadmaja Prakashan
Publication Year1945
Total Pages300
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy